Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीः - चतुस्त्रिंशदतिशयैरष्टमहाप्रातिहार्यैरन्यैरपि च तीर्थकृत्त्वसंसूचकैविशेषलक्ष्मभिस्तथा विशेषतस्तु कैवल्यलक्ष्म्या ते जगतोऽप्यतिशेरत इति सुविदिततरमेव परिशुद्धप्रज्ञावतां पण्डितप्रकाण्डानाम् ।
धर्मः - "दशविधं श्रमणधर्म स्वयमेव प्रकर्षपर्यन्तं परिपाल्याऽन्यानपि कोटिशो जीवान् तदासेवयन्तीति धर्मसाधनमपि तेषामितरेभ्यो वैशिष्ट्यावहम् ।
प्रयत्नः - कर्मकालुष्यविनाशाय रागादिशत्रुजयाय च निजसमग्रवीर्येण कृतः प्रबल: प्रयत्नस्तेषामद्वितीयत्वं ख्यापयत्यत्र जगति । __ तदेवं षण्णामप्येषामैश्वर्यादीनां विश्वस्मिन् विश्वे तेषामेवैकस्वामित्वं संसिद्धम् । ततश्च तेषां भगवत्ताऽपि सुतरां सिद्धा।
अथ च महावीरत्वं तु तेषां प्रलयकालस्य प्रभञ्जनेनाऽप्यप्रकम्प्यस्य सुमेरुपर्वतस्य जन्मतोऽल्पीयस्येव काले पादाङ्गुष्ठस्पर्शमात्रेण प्रवेपनेन, बाल्ये वयसि सुरपराभवपराक्रमेण, दीक्षोत्तरकालं जगतोऽप्यतुलबलशालित्वेऽपि महाभयङ्कराणामुपसर्गाणां मरणान्तकष्टानां च निर्भीकतया सुधीरतया क्षमादायितया च सहनेन जगद्विश्रुतमेव ।
ततो येषां कृपापीयूषसंवर्षणेन परमपुण्यप्रसादेनचाऽद्याऽपि जगति तदुपदिष्टमहिंसामूलकं जैनानुशासनं निराबाधं वरीवति सहस्रशो वाचंयमाश्चाऽधुनातनेऽपि विषमे कलिकाले तत्समाचरितं संदिष्टं च श्रामण्यमनुपालयितुं यथासामर्थ्यमुद्यमयन्ति तेभ्यः स्वनामधन्येभ्यः श्रमणभगवद्भ्यः श्रीमन्महावीरस्वामिभ्यः षडविंशतितम्या जन्मशताब्द्याः पुण्यावसरे कोटिशो प्रणंनमितयः । __ (सन्दर्भग्रन्थः हारिभद्रीयवृत्तिसमलङ्कृतं श्रीदशवैकालिकसूत्रम् ।) विषमस्थलटिप्पणी सावधयोगाः पापकर्माणि । परीषहाः
स्वयमुपस्थितानि कष्टानि, यथा क्षुत् पिपासा शैत्यं उष्णता इत्याद्या । एषां स्वरूपः नवतत्त्वादिग्रन्थेभ्यो
ज्ञेयम्। उपसर्गाः
देव-मनुज तिर्यग्भिः कृतं पीडनम् । ५. क्षमा, मृदुता, ऋजुता, सन्तोषः, तपः, संयमः, सत्यम्, शौचम्, अकिञ्चनता ब्रह्मचर्यं चेति दशधा यतिधर्मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130