Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ भावार्थः (१) प्रव्रजितः प्रकर्षेण पापकर्मभ्यः परिग्रहाच्च वजितः गतः दूरीभूत इत्यर्थः । (२) अनगारः अगारं गृहं, न विद्यते द्रव्यगृहं प्रासादादि भावगृहं च ममत्वादि यस्य सोऽनगारः। (३) पाखण्डी ३पाखण्डं व्रतं, तदस्याऽस्तीति पाखण्डी । उक्तमपि - पाखण्डं व्रतमित्याहुस्तद्यस्याऽस्त्यमलं भुवि। स पाखण्डी वदन्त्यन्ये कर्मपाशाद् विनिर्गतः ।। १ ।। अथवा पापं खण्डयतीति निरुक्तिसमाश्रयणेऽपि पाखण्डी । (४) चरकः चरति - आचरति तपो-ध्यानादीति चरकः । (५) तापसः तपोऽस्याऽस्तीति तापसः । (६) भिक्षुः भिक्षया देहयापनां करोतीति भिक्षुः । भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः । (७) परिव्राजकः परि समन्तात् व्रजति-विहरति पापवर्जनपूर्वमिति परिव्राजकः । (८) श्रमणः अत्र पूर्ववत् । (९) निग्रन्थः निर्गतो ग्रन्थादिति निग्रन्थः, धन-स्वजनादिबाह्यग्रन्थस्य राग-रोषा द्यान्तरग्रन्थस्य च त्यागीत्यर्थः । (१०) संयतः सम्यक्प्रकारेण एकीभावेन वा अहिंसादिषु योगेषु क्षमादिषु गुणेषु च यतः प्रयत्नशीलः संयतः । (११) मुक्तः बाह्येनाऽऽभ्यन्तरेण च परिग्रहेण मुक्तः मूर्छा-ममत्वादिभिर्मुक्तो वा। (१२) तीर्णः तीर्णवान् संसारसमुद्रम् । यद्यपि तीर्यमाणोऽधुना तेन संसारसागरस्तथाऽपि क्रियमाणं कृतमिति न्यायात् तीर्ण एव । (१३) त्रायी त्रायते रक्षते संसारकूपे प्रपततो जगज्जन्तूनित्येवंशीलः त्रायी । (१४) द्रव्यम् द्रवति - गच्छति - प्राप्नोति वा तांस्तान् ज्ञानादिप्रकारानिति द्रव्यम् । ३. अद्यत्वे हि पाखण्डशब्दः शाठ्य-कपटाद्यर्थे प्रयोयुज्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130