Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतः हर्षोद्ग्रीवैर्मृगैरपि ।।" ।
(वीतरागस्तवः ५/३) (एते सप्ताऽपि वचनातिशयाः शब्दापेक्षया भवन्ति । शिष्टा हि सर्वेऽपि वचनातिशया अर्थापेक्षया ज्ञातव्याः ।) (८) महार्थता
महता-व्यापकेन वाच्यार्थेन युक्तं तद् वचनं भवति ।
न तु अल्पार्थद्योतकम्। (९) अव्याहतपौर्वापर्यम् पूर्वं कथितानां वाक्यार्थानां पाश्चात्यैर्वाक्याथैः
कदाऽपि विरोधो न भवति तेषां देशनायाम् । (१०) शिष्टत्वम्
सैद्धान्तिकैरथैर्रर्थवत्त्वात् वक्तुः शिष्टत्वस्य सूचका तेषां वचनपद्धतिर्भवति । (निर्मलज्ञानं, धीरिमा, सज्जनत्वं, इत्यादिभिर्गुणैर्गुणवन्तः पुरुषाः शिष्टाः कथ्यन्ते । तेषां वचनं शिष्टवचनं भवति । एते तु जगतोऽपि विशिष्टाः शिष्टाः अतस्तद्वचनं तु
शिष्टत्वयुक्तमेव भवति ।) (११) निःसन्देहत्वम्
श्रूयमाणं हि तेषां भगवतां वचनरचनं पर्षदां संशयान्
निर्मूलतया उच्छेदयति, न तु तत् सन्दिग्धं भवति । (१२) निराकृतान्योत्तरत्वम् अंशलेशेनाऽपि दूषयितुमशक्यः प्रभोर्वाक्यविस्तरो
भवति । (१३) हृदयङ्गमत्वम्
शोश्रूयमाणा हि तद्वचनपङ्क्तिः पेपीयमान-पीयूषगण्डूषा इवाऽन्तःकरणं
नितरामालादयति । (१४) मिथः साकाङ् क्षत्वम् । पदानां वाक्यानां च परस्परमपेक्षावती
प्रभोर्देशनावलि-भवति, न तु निरपेक्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130