SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ "मालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतः हर्षोद्ग्रीवैर्मृगैरपि ।।" । (वीतरागस्तवः ५/३) (एते सप्ताऽपि वचनातिशयाः शब्दापेक्षया भवन्ति । शिष्टा हि सर्वेऽपि वचनातिशया अर्थापेक्षया ज्ञातव्याः ।) (८) महार्थता महता-व्यापकेन वाच्यार्थेन युक्तं तद् वचनं भवति । न तु अल्पार्थद्योतकम्। (९) अव्याहतपौर्वापर्यम् पूर्वं कथितानां वाक्यार्थानां पाश्चात्यैर्वाक्याथैः कदाऽपि विरोधो न भवति तेषां देशनायाम् । (१०) शिष्टत्वम् सैद्धान्तिकैरथैर्रर्थवत्त्वात् वक्तुः शिष्टत्वस्य सूचका तेषां वचनपद्धतिर्भवति । (निर्मलज्ञानं, धीरिमा, सज्जनत्वं, इत्यादिभिर्गुणैर्गुणवन्तः पुरुषाः शिष्टाः कथ्यन्ते । तेषां वचनं शिष्टवचनं भवति । एते तु जगतोऽपि विशिष्टाः शिष्टाः अतस्तद्वचनं तु शिष्टत्वयुक्तमेव भवति ।) (११) निःसन्देहत्वम् श्रूयमाणं हि तेषां भगवतां वचनरचनं पर्षदां संशयान् निर्मूलतया उच्छेदयति, न तु तत् सन्दिग्धं भवति । (१२) निराकृतान्योत्तरत्वम् अंशलेशेनाऽपि दूषयितुमशक्यः प्रभोर्वाक्यविस्तरो भवति । (१३) हृदयङ्गमत्वम् शोश्रूयमाणा हि तद्वचनपङ्क्तिः पेपीयमान-पीयूषगण्डूषा इवाऽन्तःकरणं नितरामालादयति । (१४) मिथः साकाङ् क्षत्वम् । पदानां वाक्यानां च परस्परमपेक्षावती प्रभोर्देशनावलि-भवति, न तु निरपेक्षा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy