________________
(१५) प्रस्तावौचित्यम्
(१६) तत्त्वनिष्ठता
(१७) अप्रकीर्णप्रसृतत्वम्
(१८) अस्वश्लाघान्यनिन्दत्वम्
(१९) आभिजात्यम्
(२०) अतिस्निग्धमधुरत्वम्
(२१) प्रशस्यत्वम्
(२२) अमर्मवेधता
(२३) औदार्यम्
(२४) धर्मार्थप्रतिबद्धता
(२५) कारकाद्यविपर्यासत्वम्
Jain Education International
देश-काल-पुरुषा-ऽवस्था - परिणति - शुद्ध्यादीन् भावान् प्रसमीक्ष्य भगवताऽवसरोचितमेव वचनं कथ्यते न पुनरेकदण्डन्यायेन । प्रभुवचनं विवक्षितस्य वस्तुनः स्वतत्त्वमेवा - ऽनुसरति ।
सुसंश्लिष्टैः पदैर्वाक्यैश्च सुसम्बद्धा, विषयान्तररहिता, अतिप्रस्ताररहिता च प्रभोर्देशना भवति न पुनरितस्ततो मेलितैर्वाक्यैर्विप्रकीर्णा । प्रभोर्देशनायां कदाऽपि स्वात्मश्लाघा न भवति, न चाऽपि परेषां केषामपि निन्दा भवति । स्वस्योच्चकुलीनत्वं प्रतिपाद्यविषयस्य च श्रेष्ठत्वं प्रदर्शयत् प्रभोर्वचो भवति ।
घृत-मधु - द्राक्षादीनां पानमिव भगवद्वचनमपि नितरां स्नेहसमाकुलं माधुर्यप्रकर्षवच्च भवति, श्रोतॄणां चाऽतीव सुखद् भवति । उत्तमैर्गुणैर्युक्तत्वात् पण्डितजनैरप्युपगतश्लाघं तद् भवति ।
परेषां मर्मप्रकाशित्वेन मर्मवेधित्वेन चाऽत्यन्त - विरहितमेव प्रभोर्वचनं भवति । तुच्छतालेशेनाऽप्यसम्पृक्तं भगवद्वचनं
सर्वदौदार्ययुक्तमेव भवति ।
धार्मिकेनाऽऽर्थिकेन च विषयेण सुप्रतिबद्धमेव तद् भवति न पुनस्तद्विरहितम् । कारक-काल-वचन-लिङ्ग- जात्यादीनां
५८
For Private & Personal Use Only
www.jainelibrary.org