________________
दृश्यतेऽत्र कलिकालेऽपि बहव ऐदंयुगीना अपि महापुरुषाः ये एकमपि निजं वचनं प्रयुज्य नैकान् जनान् हितस्य राजपथे योजयन्ति ।
तयेते तु परमपुरुषाः परमसत्त्वशालिनश्च, अतस्तेषां वचांसि संश्रुत्य हि जीवा नितान्तहितमार्गे सुतरां प्रवर्तन्ते एव । ततश्च नाऽत्र विस्मयकारणं किमपि ।
एवं तेषां जिनपुरन्दराणां वचनपद्धतिरन्येभ्यो सर्वथा सर्वदा चाऽतिशायिनी भवति । तस्या वाण्या अनेके लोकोत्तरगुणा सन्ति, किन्तु शास्त्रेषु लाघवमाश्रित्य मुख्यतया पञ्चत्रिंशद् गुणाः वर्णिताः प्राप्यन्ते । यदुक्तं श्रीसमवायाभिधाने तुरीयेऽङ्गसूत्रे
'पणतीसं सच्चवयणाइसेसा' इति ।।
शास्त्रेषु ह्येतेषां गुणानां वर्णनं विशदरीत्या लभ्यते । इह तु तेषां नामानि सामान्यभावार्थान्वितानि सङ्ग्रहीतानि । गुणाः
भावार्थः (१) संस्कारवत्त्वम्
सभ्यता-व्याकरणशुद्धिप्रमुखैरुत्तमैः संस्कारैः संस्कृतं श्रीमतां जिनेश्वराणां देशनावचनं भवति न
तु संस्काररहितम् । (२) औदात्त्यम्
उच्चस्वरेण स्पष्टोच्चारैश्च भाषितं तेषां, न
पुन-रस्पष्टं मन्मनायितमिव । (३) उपचारोपेतत्वम्
सौम्यैर्मनोज्ञैश्चोपचारैस्तदुपचरितं भवति न तु
निष्ठुरं परुषं वाऽपि। (४) मेघगम्भीरघोषवत्त्वम् प्रावृट्काले वर्षतां महामेघानां निर्घोषध्वनेरिव
गम्भीरघोषयुक्तं प्रभोर्वचो भवति । (५) प्रतिनादविधायिता उच्चार्यमाणं हि तद् वचनं प्रतिरवं विदधाति । (६) दक्षिणत्वम्
अत्यन्त सरलं तद् भवति न तु कठिनम् । (७) उपनीतरागत्वम्
मालवकैशिकी(मालकौंस)प्रमुखैामरागैर्मधुरतया निगदितं प्रभोर्वचनं भवति । यदुक्तं कलिकालसर्वज्ञैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org