Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आख्यादः
सच्चं खु भयवं
- मुनिविमलकीर्तिविजयः।
अस्मिन् जंबुद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे दुष्षमसुषमानामचतुर्थारकबहुव्यतिक्रान्ते भगवान् महावीरः आषाढशुक्लपक्षस्य षष्ठीरात्रौ पुष्पोत्तरनामकविमानाच्च्युत्वा देवानन्दायाः कुक्षौ गर्भतया उत्पन्न: । तदैव सिद्धार्थक्षत्रियस्य त्रिशलायाः क्षत्रियाण्याः कुक्षौ पुत्रीरूपगर्भो जात: । तदा शक्रेन्द्राज्ञया हरिणैगमेषिनामकदेवेन त्रिशलाकुक्षिजातपुत्रीरूपगर्भो देवानन्दायाः कुक्षौ अमुच्यत । देवानन्दाकुक्षिजातगर्भः त्रिशलायाः कुक्षौ अमुच्यत । चैत्रमासस्य शुक्लपक्षस्य त्रयोदशीदिवसे सारोग्यं दारकं सुषुवे । सिद्धार्थराजा कुलमर्यादास्वरूपं दशदिवसपर्यन्तं महोत्सवं कृत्वा कुमारः वर्द्धमानः इति तस्य नामाभिधानं करोति स्म । बाल्यावस्थायां व्यतीतायां भोगसमर्थः कुमारः वर्द्धमानः सह यशोदया विवहते स्म । अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ दिवंगतौ । पश्चात् ज्येष्ठभ्रातृनन्दिवर्धनाज्ञया भगवान् वर्षद्वयं गृहे तिष्ठति स्म । श्रमणो भगवान् महावीरोऽनुत्तरज्ञानदर्शनेन स्वस्य दीक्षाकालं विलोक्य एकवर्षपर्यन्तं दानं ददाति स्म । पश्चात् उत्तराफाल्गुन्यां चन्द्रयोगे सति भगवान् स्वयमेव पञ्चमौष्टिकं लोचं कृत्वा साधुतां प्रतिपन्नः ।
समयकालचक्रमनाद्यनन्तमस्ति । तत्प्रतिक्षणं स्वेन सह किञ्चिदानयति, किञ्चिन्नयति । य आगच्छति स किञ्चित् कृत्वैव गच्छति, किञ्चिद् दत्त्वैव गच्छति पश्चात् जगत् तस्य मूल्यमङ्कयति । बहुश्रुतपूर्वधरपुरुषाणां सच्चरित्रैः सद्विचारै: इतिहासोऽविस्मरणीयो भवति । योगजनितविभूतयो योगिपुरुषेषु, तपोजनितलब्धयः तपस्विमहात्मसु, ध्यानजनितशक्तयो ध्यानिषु, क्रियाजनितरुचयः क्रियावत्सु, सद्धर्मदेशनाजनितवैराग्यभावो मोक्षाभिलाषुकेषु दरीदृश्यन्ते । प्रतिजीवं स्वात्मानुभूतिं विना आत्मौपम्यभावेन विना स्वतादात्म्यभावं विना कोऽपि जीवो धार्मिको न भवति ।
सार्द्धद्वादशवर्षपर्यन्तं भगवता महावीरेण कठिनं तपः तपितम् । उक्तंच देहे दुक्खं महाफलम्। भगवतो महावीरस्वामिनो जीवनं साधनामयमासीत् । चिरकालपर्यन्तं
Jain Education International
३०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130