Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
४.
भगवदर्शनं कर्तुं शक्ता भवन्ति । अन्यथा भगवतः तेजोमयमुखारविन्दं निरीक्षितुं न कोऽपि समर्थो भवेत् । चतुर्षु दिक्षु पञ्चविंशतियोजनाधिकं ऊर्ध्वाधोदिशोः त्रयोदशार्धयोजनं भवेत् । एवं पञ्चविंशत्यधिकयोजनशतं भवति । यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशते नोद्भवन्ति रोगाः, षण्मासपूर्वमपि उत्पन्नाः सर्वेऽपि रोगाः शमं यान्ति । तथाऽऽगामिमासषट्कपर्यन्तं नवीना अपि रोगा न प्रादुर्भवन्ति । ५-११- यत्र यत्र भगवान् विहरति तत्र तत्र पञ्चविंशे योजनशतेवैरं नश्यति । भगवतः प्रभावेण जन्मजातं वैरं धारयन्तः प्राणिगणा अपि प्रशान्ता
भवन्ति । ६. ईतिः धान्याद्युपद्रवकारिणा मूषकादिप्राणिना उपद्रवरूपः, सोऽपि नोत्पद्यते । ७. मारिः (औत्पातिकं) सर्वगतं मरणं न भवति । ८. अतिवृष्टिः निरन्तरं वर्षणं न भवति । ९. अवृष्टिः सर्वथा वृष्ट्यभावो न भवति । १०. दुर्भिक्षं धान्यानामभावो न भवति । ११. स्वराष्ट्रात् परराष्ट्राच्च भयं न भवति । ___ अथ एकोनविंशतिः देवकृता अतिशया वर्ण्यन्ते । १. गगने देवा धर्मप्रकाशकं धर्मचक्रं कुर्वन्ति । विहरतो भगवत उपरि निर्जरा खे धर्मचक्र
चालयन्ति । एतद्धर्मचक्रं दशाऽपि दिश उद्योतयति । २. विहरतो भगवतः पार्वे तथोपरि नभसि विबुधाः चामरान् वीजयन्ति । ३. विद्यतेऽनन्ते निर्मलस्फटिकरत्नमयमुज्ज्वलं सपादपीठं मृगेन्द्रासनम् । यदा भगवानासीत
तदा तन्मृगेन्द्रासनं यथोचिते स्थाने सुराः समारचयन्ति । ४. वियति देवाः छत्रत्रयं प्रकुर्वन्ति । यदा भगवानासीत तदा मस्तकस्योपरि समुचिते
स्थाने छत्रत्रयं निर्जराः स्थापयन्ति । ५. दीप्यते सुरवर्त्मनि नैककेतनैः सुशोभितो रत्नमयो ध्वजः ।
तता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130