Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ केवलं स क्षणिकत्वस्य मोहमपसार्य शाश्वततत्त्वमभिलषेत् - इति अनिवार्यम् । इच्छाशक्तेः प्राबल्यमेव मनुष्यं महावीरं जनयति । वर्तत एव प्रत्येकं मनुष्येषु इच्छाशक्तिः, केवलं तस्या मार्गपरिवर्तनं दिक्परिवर्तनं वाऽऽवश्यकमत्र । कस्यामप्येकस्यां दिशि निष्फलत्वं प्राप्तो मनुष्यो झटित्येव अन्यस्यां दिशि प्रयतत एव , तर्हि, नित्यकार्येषु आचीर्यमाणामेनां प्रक्रियां जीवनतत्त्वेन सह किमर्थं स न सङ्कलयति' । भगवतो महावीरस्य सन्देशोऽपि एतावानेव यद् ''भोः! महाभाग ! त्वं दिशं परावर्तस्व । आदृतः पुरुषार्थो भवता अनन्तकालात् प्रेयोमार्गे किन्तु सर्व एव स निष्फलतां गतः, अधुनाऽपि निष्फलो जायते, इतः परमपि स निष्फलत्वमेव अनुवय॑ते । एकशोऽपि यदि नाम त्वं तव मोहमपाकृत्य श्रेयोमार्गेण पुरुषार्थं करिष्यसि तर्हि सुखं तु चरणयोः विलुठिष्यति । यच्च सुखं त्वं बाह्यात् साधनैश्च प्राप्तुं प्रयतसे यदर्थं च परितप्यसि तत्तु त्वदन्त एव विलसति, तदेव च वास्तविकं सुखमपि। प्रेयोमार्गेण साधनैश्च प्राप्यमाणं सुखं तु न वस्तुतः सुखं किन्तु सुखस्याऽऽश्वासनमेव तत् । न शोभते तव मृगमरीचिकासु जलस्याऽऽश्वासनम् । यतो विद्यते त्वयि शक्तिर्ज्ञानं च । तदाश्वासनं भवतु मृगाणां येषु शक्तेमा॑नस्य वाऽभावो वर्तते । तव मार्गोऽस्ति श्रेयसो मार्गः । तत्र कृत एव तव पुरुषार्थो निश्चयेन सफलत्वं प्राप्स्यति । तद्द्वारा चोद्घटितं सुखमेव वास्तिवं सुखम् इति' । भगवान् महावीरो नाऽस्माकं क्षति दर्शयति यत् – 'युष्माभिः क्षतिः कृता, कुर्वन्ति च यूयमद्याऽपी'ति । स जानात्येव यत् - क्षतिस्तु मयाऽपि कृता एवाऽसीत् । अपरं च - 'क्षेतेरेव शिक्षणं प्राप्यते जनैः' केवलं क्षतिं क्षतित्वेन स स्वीकर्तुं शक्तो न वा इत्यत्राऽस्ति तस्याऽऽधारः । अतः क्षतौ प्रहरणं नाऽऽसीत् महावीरस्य तत्साधनाया वा लक्ष्यम् । भगवान् तु स्वकीयया साधनया मानवस्य अचिन्त्यां शक्तिं प्रति ध्यानमाकर्षयति। 'जोन लोक' इत्यनेन लेखकेन कथितं यत् - "जनाय तस्य क्षति प्रति अंगुलिनिर्देशकरणं खलु सरलं शक्यं च ; किन्तु क्षतिमुक्तसत्यं प्रति तस्य नयनं तुं अन्यदेव , अर्थात् विरलं अशक्यं च।" भगवान् महावीरोऽपि स्वकीयया साधनया सत्यं सन्मार्गं च प्रकाश्य मानवं तत्प्रति जागरयति । समस्तमपि जगत् यां प्राप्तुं भोक्तुं च नक्तन्दिवं अविरतं प्रयतते तादृशी समग्राऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130