Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रत्येकं मनुष्यस्य समक्षं द्वौ विकल्पौ वर्तेते - एको मनसो ध्वनिः, अपरश्चाऽऽत्मनो ध्वनिः । सर्वेषु मनुष्येषु महावीरत्वस्य सम्भावना वर्तत एव । केवलं स कं पुरस्करोति - मनसो ध्वनिमात्मनो ध्वनि वा ? इत्यत्राऽस्ति तस्याऽऽधारः । समग्रस्याऽपि संसारस्य पुरुषार्थोऽनयोर्द्वयोः विभागयोरेव विभक्तोऽस्ति । एकस्मिन् विभागे जगत् समस्तमपि वर्तते, अपरस्मिन् च भगवान् महावीरः । सुखमेव सर्वेषां लक्ष्यरूपेण वर्तते-जगतोऽपि महावीरस्याऽपि च । जगत् मनसो ध्वनिमनुसरति तत्रैव च सुखं पश्यति - अनुमाति, भगवान् महावीरस्तु आत्मनो ध्वनेरनुसरणे सुखं पश्यति ।
मनसो ध्वनि : प्रेयोमार्ग - साधनैश्च सुखप्राप्तेर्मार्गोऽस्ति । आत्मनश्च ध्वनिस्तु श्रेयोमार्गःसाधनयाऽन्तःस्थितस्य सुखस्य आविष्करणस्य मार्गः । प्रथमपक्षे सुवर्णं रञ्जयित्वा तत् तेजस्वि कर्तुं प्रवृत्तिरस्ति, द्वितीयपक्षे तु सुवर्णमग्नौ तापयित्वा तदन्तःस्थं तेजस्वित्वं प्रकटयितुं प्रयासोऽस्ति । बाह्यादानीतं तेजस्वित्वं क्षणिकमल्पजीवि च भवति किन्तूद्घटितं आन्तरिकं तेजस्वित्वं तु शाश्वतं चिरंजीवि च भवति ।
"प्रेयो वर्तमानक्षणमेव स्वकीयो विषयः करोति परं श्रेयस्तु अनन्तभविष्यत्कालव्यापि वर्तते" - सदातनमेतत् सत्यम् । सत्येनैतेन मनुष्यो न सर्वथाऽनभिज्ञः तत्त्वनुभवसिद्धमेव। किन्तु तुच्छस्तस्य मोह एतत्सत्यं प्रति दुर्लक्ष्ये कारणत्वेन प्रवर्तते । सत्यस्याऽनभिज्ञत्वं त्वेकं वस्तु किन्तु तत्प्रति दुर्लक्ष्यं त्वन्यदेव । 'सत्यं ज्ञायत एव न' इति तु सर्वथाऽशक्यं मनुष्याणाम् । प्रत्येकं परिस्थितेः तत्परिणामगतं च सत्यं तस्याऽन्तरे प्रकाशितं भवत्येव नूनम् । किन्तु तस्य मोहः तं प्रकाशं - सदसद्विवेकं रुणद्धि, तस्य ज्ञानमाच्छादयति, तस्य च दीर्घदृष्टिं कुण्ठयति । मोहात् सत्यं न ज्ञायते इति कथनं यद्यपि अर्धसत्यं, तथापि मोहात् सत्यं न स्वीकर्तुं शक्यते इति कथनं तु सर्वथा समुचितम् । विचाराणां ज्ञानस्याऽनुभवस्य वा क्षेत्रपर्यन्तमागतोऽपि सत्यस्य प्रकाशः समुद्रतटेन आस्फाल्य निवर्तमानानि तरङ्गाणि इव, मोहस्य दुर्भेद्यया भित्या आस्फाल्य पुनविलीयते ।।
'मोहो दुर्भदः' इति सत्यं, किन्तु न सोऽभेद्यः, भेद्य एव सः । यो भिनत्ति स महावीरो जायते । भगवतो महावीरस्य साधनाऽप्येतदेव शिक्षयति यत् - 'मनुष्यः अनन्तशक्तेनिधिरस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130