Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
९२
मुहूर्तचिंतामणी
अथ दोलारोहणमुहूर्तं वसंततिलकापूर्वार्धेनोत्तरार्धेन निष्क्रमणमुहूर्तं चाहदंतार्कभूपधृतिदियितवासरे स्था द्वारे शुभे मृदुलघुभैः शिशूनाम् ॥ दोलाधिरूढरथ निष्क्रमणं चतुर्थमासे गमोक्तसमयेऽर्कमितेऽह्नि वा स्यात् ॥ १५ ॥
तार्केति ॥ दंता द्वात्रिंशत् अर्का द्वादश भूपाः षोडश धृतयोऽष्टादश दिशो दश एतन्मितदिवसे तथा शुभवारे मृदुलधुधुवनक्षत्रैरुपलक्षिते बालानां दोलाधिरूढिः दोलायामधिरूढिरारोहः स्यात् अथ चतुर्थमासे गमोक्तसमये यात्राप्रकरणोक्तसमीचीनकाले शिशूनां निष्क्रमणाख्यसंस्कारपूर्वकं गृहाद्बहिर्गमनं स्यात् । वा अथवा अर्कमितेऽह्नि द्वादशदवसे कुर्यात् । गृहान्निष्क्रमणं सूनोश्चतुर्थे मासि कारयेत् । यात्रोक्ते समये मासि तृतीये द्वादशेऽह्नि वेति गुरुवचनात् ॥ १९ ॥
अथ जलपूजामुहूर्तं भुजंगप्रयातेनाह
कवी ज्यास्त चैत्राधिमासे न पौषे जलं पूजयेत्सूतिकामासपूत || वुर्वेदीज्यवारे विरिक्ते तिथौ हि श्रुतीज्या दितींद्वर्क नैऋत्य मैत्रैः ॥ १६ ॥
कवी ज्यास्तेति ॥ शुक्रगुवरिस्ते चैत्रे अधिमासे पौषे माससमाप्तौ सूतिका प्रसूता स्त्री जलं न पूजयेत् । एतव्यतिरिक्तकाले तथा बुधचंद्रगुरुवारे रिक्तावर्जिततिथौ - श्चितं श्रवणपुष्यपुनर्वसुमृगहस्तमूलानुराधा एभिर्नक्षत्रैः सहिते दिने जलं पूजयेत् । अथ क्वचिद्दुग्धपानमुहूर्तः । एकत्रिंशे वासरे वा द्वितीये जन्म वा शुद्धलग्नेऽनुकूले । शंखे क्षीरं सन्निदध्याच्छिशूनां व धात्री पूज्यपूजां विधाय ॥ १६ ॥
अथान्नप्राशनं स्वग्धरयाह
रिक्तानंदाष्टदर्श हरिदिवसमथो सौरिभौमार्कवारान् लग्नं जन्मर्क्षलग्नाष्टमगृहलवगं मीनमेषालिकं च ॥ हित्वा षष्ठात्समे मास्यथ हि मृगदृशां पंचमादोजमा से नक्षत्रैः स्यात्स्थिराख्यैः समृदुलघुचरैर्वालकान्नाशनं सत् १७ रिक्तानंदेति ॥ अथो निष्क्रमणानंतरमेवंविधे काले बालकानामन्नप्राशनं सत् शुभं स्यात् । तत्रैते वर्ज्याः । रिक्तानंदाष्टदर्शाः ४, ९, १४, १, ६, ११, ८, ३० हरिदिवसं द्वादशी एतास्तिथीर्हित्वा उपलक्षणत्वात्तिथिक्षयं च हित्वा शनिभौमरविवारांश्च हित्वा जन्मर्क्षलग्नाष्टमगृहलवगं लग्नं च हित्वा जन्मराशिजन्मलग्ने ताभ्यामष्टमगृहं अष्टमलवोऽष्टमनवांशस्तौ गच्छति प्राप्नोत्येवंविधं लग्नं त्यजेदित्यर्थः । जन्मराशिविलग्नाभ्यां नैधनेंऽशे च वर्ज -
Aho! Shrutgyanam

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248