Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
१८०
मुहूर्तचिंतामणी
स्वराशिलग्नाभ्यां अष्टमभवने स्वशत्रुराशेर्जन्मराशिलनाभ्यां षष्ठभवने तेषां स्वामिनो या - त्रालग्नगताः स्युर्यदा तदा राज्ञो मृतिप्रदाः ॥ ४९ ॥
अथान्यच्छुभलग्नं शालिन्याह
लग्ने चंद्रे वापि वर्गोत्तमस्थे यात्रा प्रोक्ता वांछितार्थैकदात्री ॥ अंभोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥ ४६ ॥
लग्ने चंद्र इति ॥ मीनकुंभविवर्जिते कस्मिंश्चिलने वर्गोत्तमनवांशस्थे अथवा चंद्रे वर्गोत्तमस्थे सति यात्रा वांछितार्थस्य मनोभीष्टार्थस्यैका अद्वितीया दात्री । अंभोराशाविति जलराशौ लग्नगते सति अथवा लग्नांतरे तदंशे जलराश्यंशे सति नौकायानं सर्वसिद्धिप्रदायि स्यात् ॥ ४६ ॥
अथान्यदिद्रवज्रयाह
दिग्द्वार लग्नगते प्रशस्ता यात्रार्थदात्री जयकारिणी च ॥ हानिं विनाशं रिपुतो भयं च कुर्यात्तथा दिक्प्रतिलोमलग्ने ॥४७॥ दिग्द्वारभे इति । पूर्वादिदिक्षु मेषाद्याः क्रमाद्दिग्द्वारराशयस्तेषु गंतव्यदिगवस्थितेषु समुत्था यात्रा प्रशस्ता । प्रशस्तत्वमाह । अर्थदात्री जयकारिणी चेति । यथा मेषः पूर्वस्याम् वृषो दक्षिणस्याम् मिथुनः पश्चिमायाम् कर्क उत्तरस्याम् एवं सिंहादयो धनुरादयश्च पूर्वादिषु ज्ञेयाः । हानिमिति दिक्प्रतिलोमल ने विपरीतदिगवस्थिते लग्ने । यथा पश्चिमायां मेषः उत्तरस्यां वृषः पूर्वस्यां मिथुनः दक्षिणस्यां कर्कः एवं पुनः पश्विमादिषु सिंहादयो धनुरादयश्च ज्ञेयाः । तादृशे लग्ने गंतुः यात्रा हानिं द्रव्यनाशं शत्रुतो भयं च कुर्यात् । दिग्द्वारभे लग्नगते यात्रार्थविजयप्रदा । लग्ने दिक्प्रतिलोमे सा हानिदा शत्रुभीतिदेति वराहोक्तेः ॥ ४७ ॥
अथ शुभलग्नानि वसंततिलकयाह
राशिः स्वजन्मसमये शुभसंयुतो यो यः स्वारिभान्निधनगोऽपि च वेशिसंज्ञः । लग्नोपगः स गमने जयदोऽथ भूपयोगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥ ४८ ॥
राशिरिति ॥ गंतुः पुंसः स्वजन्मसमये यो राशिः शुभग्रहैश्चंद्रबुधगुरुशुकैः संयुतोऽस्ति स राशिर्यात्रालग्नोपगः स्यात् । अथवा स्वारिभात् स्वशत्रुजन्मराशिजन्मलग्नादष्टमो यो राशिः स चेद्यात्रालग्नोपगतः स्यात् । अथवा यो राशिर्वेशिसंज्ञः जन्मसमये सूर्याक्रांतराशेर्द्वितीयो राशिर्वेशिसंज्ञः । स चेद्यात्रालग्नोपगः स्यात्तदा गमने जयदः
Aho! Shrutgyanam

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248