Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 224
________________ २०४ मुहूर्तचिंतामणी जिद्भिः श्रवणधनिष्ठाशततारापुनर्वसुस्वातीभि प्रवेशने पुनरपि गमो यात्रा स्यात् । तस्मादेतानि मध्यमानि । द्वीशादिनक्षत्रेषु प्रवेशे क्रमात् ख्यादीनां नाशः यथा विशाखायां प्रवेशे स्त्रिया राज्ञ्या नाशः । कृत्तिकायां प्रवेशे गृहं दग्धं स्यात् । दारुणभे मूलज्येष्ठार्द्राश्लेषासु प्रवेशे पुत्रस्य नाशः उग्रभे पूर्वात्रय भरणीमघासु प्रवेशे आत्मनः स्वस्यैव राज्ञो नाशः स्यादित्यर्थः । लग्नादिविचारो गृहप्रवेशप्रकरणाज्ज्ञेयः । अत्रेदं विचार्यम् । यत्र मासे यात्रा कृता तन्मासान्नवमे मासि यात्रादिनान्नवमदिने च प्रवेशो न विधेयः । गुरुः । निर्गमान्नवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेदिति ॥ १०९ ॥ अथ विवाहप्रकरणोक्तदोषातिदेशं प्रागुक्तदोषांश्च शिष्याणामविस्मरणार्थं मंजु - भाषिण्याह अयनर्क्षमासतिथिकालवासरोद्भवशूलसंमुखसितज्ञदिक्कपाः ॥ भृगुवक्रतादिपरिघाख्यदंडकरूमृतु जाद्यशौचमपि चोत्सवादिकम् ॥ ११० ॥ अक्षैति ॥ एते अयनशूलादयो दोषा विवाह प्रकरणोक्तदोषाश्व यात्रायां नेष्टाः तत्रायनशूलः सौम्यायने सूर्यविधू तदोत्तरामिति मासोद्भवः शूलो द्विविधः ग्रंथांतरोक्तः वृषादित्रित्रिराशिष्वर्के प्राच्यादिदिक्षु न गंतव्यमित्येकः । कपाटकंटकादिश्व द्वितीयस्तु स्वरोदये । त्रयस्त्रयो वृषाद्याश्च पूर्वाशादि बुधैः क्रमात् ॥ राशयो द्वादशैवं तु मेषांताः सृष्टिमार्गगाः । यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः । सा दिशास्तमिता ज्ञेया तिस्रः शेषाः सदोदिता इति । कपाटकंटकादिर्यथा । कपाटं पूवतो ज्ञेयं कार्तिकादित्रिकं तथा । नभस्यतो वास्तुमध्ये मधोरेकेन कंटक इति ज्योतिषार्कवचनात् । नक्षत्रशूलः । न पूर्वदिशि शक्रभे न विधुसौरिवारे तथेति । तिथिशूलः योगिनीनवभूम्य इति संमुखसितज्ञ दिक्कपाः संमुखः शुक्रः संमुखो बुधः संमुखो दिक्स्वामी ललाटी भृगुवक्रतादि आदिशब्दात् क्षीणत्वास्तमितत्वपराजितत्वबाल्यादिकम् वक्रास्तनीचेत्युक्तम् परिधाख्यदंडः पूर्वादिषु चतुर्दिश्वित्युक्तः ख्यूतुजाद्यशौचम् स्वस्त्रीऋतुजं आर्तवं स्नानकालपर्यंतम् अशौचं जननाशौचं मरणाशौचं च उत्सवो दीपोत्सवः आदिशब्देन विवाहव्रतबंधनादिरिति ॥ ११० ॥ अन्यदपि मंजुभाषिणीछंदसाह मृतपक्षरिक्तरवितर्कसंख्यकास्तिथयश्च सौरिरविभौमवासराः ॥ अपि वामपृष्ठगविधुस्तथाडलो वसुपंचकाभिजिद्यापि दक्षिणे ॥ १११ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248