Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
वास्तुप्रकरणम् । स्यात् । पौषे मासे नके मकरसंक्रांतौ च प्रागपरमुखं गृहं स्यात् । अथ गोजगेऽके सुषमेषगे सूर्ये राधे वैशाखे मासि याम्योत्तरमुखं सदनं शुभं स्यात् । मार्गे मार्गशीर्षे जूकालिगे तुलाश्चिकगते सूर्ये सति याम्योत्तरमुखसदनं दक्षिणमुखमुत्तरमुखं वा सदनं गृहं स्यात् ।। नारदः । गृहसंस्थापनं सूर्य मेषगे शुभदं भवेत् । वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं ध्रुवम् ॥ कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्धनम् । कन्या रोगं तुला सौख्यं वृश्चिके धनवर्धनम् ॥ कार्मुके च महाहानिर्मकरे स्याद्धनागमः । कुंभे तु रत्नलाभः स्यान्मीने सद्मभयावहमिति । चांद्रमासानाह श्रीपतिः । शोको धान्यं मृतिपशुहती द्रव्यवृद्धिविनाशो युद्ध भृत्यक्षतिरथ धनं श्रीश्च वह्नेभयं च । लक्ष्मीप्राप्तिर्भवति भवनारंभकर्तुः क्रमेण चैत्रादूचे मुनिरिति फलं वास्तुशास्त्रोपदिष्टमिति । अत्र सौरचांद्रमासानां महान् शुभाशुभफलविरोधः । अत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहितमासेष्वेव वैशाखादिषु गृहारंभः कार्य इति विरोधाभाव इति तथैवोपनिबद्धम् । द्वारनियममाह श्रीपतिः । कर्किनक्रहरिकुंभगतेऽकें पूर्वपश्चिममुखानि गृहाणि । तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि च कुर्यात् । अन्यथा यदि करोति दुर्मतिर्व्याधिशोकभयनाशमश्नुते । मीनचापमिथुनांगनागते कारयेत्तु गृहमेव भास्कर इति । तत्र कुंभार्कसहिते फाल्गुने प्रागपरमुखं गृहं कार्यम् उभयोविहितयोरेकवाक्यता श्रवणात् एवमग्रेऽपि सर्वत्र । जगन्मोहने । पाषाणेष्टकादिगेहानि निंद्यमासे न कारयेत् । तृणदारुगृहारंभे मासदोषो न विद्यते इति । अथ नक्षत्राण्याह ध्रुवेति । ध्रुवाणि रोहिण्युत्तरात्रयं मृदूनि मृगरेवतीचित्रानुराधाः वरुणः शततारका स्वाती वसुधनिष्ठा अर्को हस्तः पुष्यश्च एषु भेषु गृहनिर्माणं सत् शुभं स्यात् । गर्गः । व्युत्तरेऽपि च रोहिण्यां पुष्ये मैत्रे करद्वये । धनिष्ठाद्वितये पौष्णे गृहारंभः प्रशस्यते इति । अत्र मृगो नोक्तः तदुक्तिश्च महेश्वरायुक्तेः । सूतीगेहमिति अदित्यां पुनर्वसौ सूतिकागृहनिर्माणं प्रशस्तम् । तत्रेति । तत्र सूतीगृहे हरिभविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः । लल्लः । पुनर्वसौ नृपादीनां कर्तव्यं सतिकागृहम् । श्रवणाभिजितोमध्ये प्रवेशं तत्र कारयेदिति । अत्र नृपपदोपादानात् ब्राह्मणानां पूर्वोक्तनक्षत्रेष्वेव कार्यम् । आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्तः तद्दयो वा ग्राह्यः । तच्च सतीगृहं नैर्ऋत्यां कार्यम् । नैर्ऋत्यां सूतिकागृहमिति वसिष्टोक्तेः । वराहेणात्रानेकनक्षत्राण्यभिहितानि । हस्तादित्यशशांकपुष्यपवनब्राह्मेशमित्रोत्तराचित्राश्विश्रवणेषु वृश्चिकघटौ हित्वा विरिक्त तिथौ । शुक्राचार्यशनैश्चरज्ञशशिनां वारेऽनुकूले विधौ सद्भिवैश्मनि सूतिकागृहविधिः क्षेमंकरः कीर्त्यते इति । वेश्मनि चतुर्थस्थाने सद्भिः शुभग्रहैः नवममासि सूतिकागृहप्रवेशः कार्यः । गर्गः । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने । प्रसूतिसंभवे काले सद्य एव प्रवेशयेत् । रोहिण्येदवपौष्णेषु स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्ते धनिष्ठात्र्युनरासु च ॥ मैत्रे त्वाष्ट्रे तथाश्चिन्यां सूतिकागारवेश
Aho! Shrutgyanam

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248