Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
महप्रमा
गृहप्रवेशप्रकरणम् ।
२२७ जन्मपद्धतिमार्गसंप्रदायानभिज्ञास्तेषामाशयमभिप्रायं ध्वंसयति इति दुष्टाशयध्वंसिनी करोत् । तथा । उत्तमे ब्रह्मपक्षार्यपक्षप्रतिपादके कामधेनुगणिते ग्रंथविशेषे टीकां च प्रीतयेऽकार्षीत् कृतवानित्यर्थः ॥२॥ अथ स्वनामकथनपूर्वक ग्रंथसमाप्ति पृथ्वीछंदसाह
तदात्मज उदारधीविबुधनीलकंठानुजो गणेशपदपंकजं हृदि निधाय रामाभिधः॥ गिरीशनगरे वरे भुजभुजेषुचंद्रे( १५२२)मिते शके विनिरमादिमं खलु मुहूर्तचिंतामणिम् ॥३॥
॥ इति श्रीदैवज्ञरामविरचितमुहूर्तचिंतामणिः समाप्तः॥ तदात्मज इति ॥ तस्यानंतस्यात्मजो . रामाभिधो गिरीशनगरे वाराणस्यां मुहूर्त तामणि मुहूर्तचितामणिनामधेयं ग्रंथं भुजभुजेषुचंद्र (१५२२) मिते शके द्वाविंशत्यकपंचदशशतमिते शके विनिरमात् अकार्षीत् शेषं स्पष्टम् ॥ ३ ॥ 'इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितायां वकृतमुहूर्तचिंतामणिटीकायां प्रमिताक्षरायां शवर्णनम् ॥ ॥॥ ॥ श्रीकृष्णार्पणमस्त ॥ . ॥ ७ ॥ शभंभवत ॥ ७ ॥
इदं पुस्तके अन्यानि च संस्कृतपुस्तकानि मुम्बापुर्या कालिकादेव्या राजमार्गे रामवाज्ञके स्थले भगीरथात्मजहरिप्रसादस्य पुस्तकालये तथा कानपुरनगरे हनुमान्दासवनभिस्य पुस्तकालये यथायोग्यमौल्येन मिलिष्यति ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 245 246 247 248