Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
वास्तुप्रकरणम् ।
२१९
अश्विनी तक्षः चित्रा वसुर्धनिष्ठा पाशी शतभम् शिव आर्द्रा एतैर्नक्षत्रैः सशुक्रः शुक्रसहितैः सितस्य शुक्रस्य वासरे च कृतं गेहं धनानि सुवर्णादीनि धान्यानि व्रीह्मादीनि ददाति तादृशं गृहं स्यात् । तथा च नारदः । श्रवणाषाढयोश्चैव रोहिण्यां चोत्तरात्रये । गुरुवारे कृतं वेश्म राजयोग्यमिहोच्यते ॥ तगृहे जातपुत्रस्य राज्यं भवति निश्चयात् । अत्र वसिष्ठवा - क्ये नक्षत्राधिख्यं तदनुसारेण मूल नक्षत्राभिधानम् । ईज्योत्तरात्रयाहीं दुविष्णुधातृजलोडुषु । गुरुणा सहितेषु कृतं गेहं श्रियान्वितमिति वसिष्ठोक्तेः । अश्विनीशततारासु विशाखा - भाद्रचित्रके । धनिष्ठा शतभे शुक्रसंयुक्ते शुक्रवासरे ॥ तद्वेश्मनि प्रजातस्तु कुबेरसदृशो भवेत् । अत्रापि नक्षत्रभेदैः प्राग्वत्समाधिः || २६ ||
अथान्यद्योगद्वयमिंद्रवज्जयाह
सारैः करेज्यांत्यमघांबुमूलैः कौजे हि वेश्माग्निसुतार्तिदं स्यात् ॥ सज्ञैः कदास्रार्यमतक्षहस्तैज्ञस्यैव वारे सुखपुत्रदं स्यात् ॥ २७ ॥
सारैरिति ॥ हस्तपुष्यरेवती मघापूर्वाषाढामूलैः सारैमंगलसहितैः कौजे भौमसंबंधिनि अह्नि वारे कृतं गृहं अनिसुतार्तिदं अग्निपीडां सुतपीडां ददाति तादृशं स्यात् । उक्तं च । मूलं च रेवती चैव कृत्तिकाषाढमेव च । एषु भौमेन युक्तेषु वारे तस्यैव निर्मितम् । अग्निना दह्यते कृत्स्नं पुत्रनाशश्च जायत इति । सज्ञैरिति । रोहिण्यश्विन्युत्तराफाल्गुनीचित्राहस्तैः सज्ञैः बुधयुक्तैः ज्ञस्य च वारे कृतं गृहं सुखदं पुत्रदं च स्यात् । उक्तं च । हस्तार्यमत्वाष्ट्रदात्रचतुरास्येंदुभेऽपि च । सबुधे बुधवारे च धनपुत्रसुखप्रदमिति ॥ २७ ॥
अथान्यं योगमनुष्टुभाह
अजैकपादहिर्बुः पशक्रमित्रानिलांतकैः ॥
समंदैर्मेदवारे स्याद्रक्षोभूतयुतं गृहम् ॥ २८ ॥
अजैकपादिति । पूर्वाभाद्रपदोत्तराभाद्रपदाज्येष्ठानुराधास्वातीभरणीनक्षत्रैः सदेः शनैश्चरयुक्तैः मंदस्यैव वारे च प्रारब्धं गृहं रक्षोभिर्भूतैश्च युतं स्यात् । उक्तं च । अजपाद्वितये याम्यमित्रेंद्रानिलभेऽपि वा । समंदे मंदवारे च गृह्यते यक्षराक्षसैः । पुत्रे जातेऽथवा तस्मिन् गृह्यते यक्षराक्षसैरिति । अत्रायं निकृष्टोऽर्थः पूर्वं गृहारंभनक्षत्राण्यवधेयानि ततो वृषवास्तुचक्रे शोध्यानि पश्चादिदं योगपंचकं विचार्यम् एवं गृहारंभः शुभफलदो भवेत् २८ अथ केषांचिन्मतेन द्वारचक्रं सफलं शार्दूलविक्रीडितेनाह
•
सूर्यर्क्षायुगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभैर्नागैरुद्रसनं ततो गजमितैः शाखासुसौख्यं भवेत् ॥
Aho! Shrutgyanam

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248