Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
गृहप्रवेशप्रकरणम् ।
२२३ पूषा च वै तथा । गृहक्षतः पितृपतिर्गंधर्वो भंगराजकः ॥ मृगः पितृगणाधीशस्तथा दोवारिकाह्वयः । सुग्रीवः पुष्पदंतश्च जलाधीशो निशाचरः ॥ शोषः पापश्च रोगोहिर्मुख्यो भलाट एव च । सोमसपी दित्यदिती द्वात्रिंशदमराः स्मृताः ॥ आपश्चैवापवत्सश्च जयो रुद्रस्तथैव च । मध्ये नवपदो ब्रह्मा तस्थौ तस्य समीपगाः ॥ प्राच्या व्यंतरिता देवाः परितो ब्रह्मणः स्मृताः । अर्यमा सविता चैव विवस्वान्विबुधाधिपः ॥ मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् । आपवत्सोऽष्टमः पंचचत्वारिंशत्सुरोत्तमाः ॥ ज्ञात्वैवं स्थानमानानि बह्मणा सहितान् न्यसेत् । वास्तुज्ञो वास्तुमंत्रेण गंधपुष्पाक्षतादिभिः ॥ प्रणवेनार्चयेद्वापि अथवा स्वस्वनामभिः । शुक्लवस्त्रयुगं दद्याडूपदीपफलैः सह ॥ अपूर्भूरिनैवेद्यैर्वाद्यैः सह समर्चयेत् । तांबूलं च ततो दद्याद्देवेभ्यश्च पृथक् पृथक् ॥ दत्वा पुष्पांजलिं कर्ता प्रार्थयेद्वास्तुपूरुषम् । वास्तुपुरुष नमस्तेऽस्तु भूशय्यानिरत प्रभो ॥ मगृहं धनधान्यादिसमृद्धं कुरु सर्वदा । इति प्रार्थ्य ततो दद्याद्दक्षिणामर्चकाय च ॥ विप्रेभ्यो भोजनं दत्त्वा स्वयं भुंजीत बंधुभिः । एवं यः कुरुते सम्यग्वास्तुपूजां प्रयत्नतः ॥ आरोग्यं पुत्रपौत्रादि धनं धान्यं लभेन्नरः । वास्तुपूजामकृत्वा यः प्रविशेन्नवमंदिरम् ॥ रोगान्नानाविधान्क्लेशानभुते बहुसंकटम् ॥ इति वसिष्ठसंहितायां वास्तुशांतिः ॥ नारदादयः पंचांगशुद्धिमात्रयुक्ते पूर्वदिने एव वास्तुपूजामाहुः । विधाय पूर्वदिवसे वास्तुपूजां बलिक्रियामिति तृतीयश्लोकार्धस्य टीका ॥
अथ लग्नशुद्धिं तिथिवारशुद्धिं चोपजातिकोत्तरार्धेनेंद्रवजया चाहत्रिकोणकेंद्रायधनत्रिगैः शुभैलग्ने त्रिषष्ठायगतैश्व पापकैः ॥ ३ ॥
शुद्धांबुरंधे विजनुर्भमृत्यौ व्यर्काररिक्ताचरदर्शचैत्रे ॥ अग्रेऽबुपूर्ण कलशं द्विजांश्च कृत्वा विशेद्वेश्म भकूटशुद्धम् ॥४॥ त्रिकोणेति ॥शुद्धांबुरंध्र इति ॥ नवमपंचमप्रथमचतुर्थसप्तमदशमैकादशद्वितीयतृतीयस्थानानामन्यतमस्थानस्थितैः शुभैरुपलक्षिते तथा तृतीयषष्ठैकादशस्थानस्थैः पापग्रहैरुपलक्षिते च ॥३॥ तथांबु चतुर्थस्थानं रंध्रमष्टमस्थानं तस्मिन् शुद्धे सर्वग्रहरहिते अंबुरंधे यस्मिन् तादृशे लग्ने गृहं विशेत् । कीदृशे लग्ने जनुर्भमृत्यौ भं राशिर्लग्नं च जनुषि जन्मकाले भे जनुर्भे ताभ्यां मृत्युरष्टमभवनं जनुर्भमृत्युः विगतो जनुर्भमृत्युर्यस्मिन् स्वजन्मलग्नात् स्वजन्मराशेर्वाऽष्टमराशिः प्रवेशलग्ने नापेक्षित इत्यर्थः । पुनः कीदृशे लग्ने । व्यर्काररिक्ताचरदर्शचैत्रे अर्कारौ प्रसिद्धौ वारौ रिक्ताः ४, ९, १४ उपलक्षणत्वाद्दग्धतिथयोऽपि चरलग्नानि मेषकर्कतुलामकराख्यानि तदंशाश्च दर्शोऽमावास्या चैत्रमासः विगता अर्कादयो यस्मिन् । अर्कादयः प्रवेशदिने निषिद्धा इत्यर्थः । अग्र इति । गृहप्रवेशसमये जलपूर्ण कलशं स्वसंमुखं कृत्वा द्विजान्ब्राह्मणांश्चाग्रे रुत्वा वेश्म गृहं विशेत् । वसिष्ठः । कृत्वा शुक्र पृष्ठतो वामतोऽर्क विप्रान् पूज्यानग्रतः पूर्णकुंभम् । रम्यं हयं तोरणस्वग्वितानैः
Aho ! Shrutgyanam

Page Navigation
1 ... 241 242 243 244 245 246 247 248