Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 227
________________ वास्तुप्रकरणम् । २०७ . परः शत्रुर्येषां ते । यस्य वर्गः पूर्वस्यां बली तेन पश्चिमायां द्वारं निवासो व विधेयः । एवं कवर्गादिमद्भिरपि वायव्यादौ द्वारं निवासो वा न विधेयः ॥ २ ॥ अथेष्टनक्षत्रायाभ्यां इष्टभूम्या विस्तारायामाविंद्रवजेंद्रवंशा पूर्वार्धेनाहएकोनिष्टक्षहता द्वितिथ्यो रूपोनितेष्टायतें नागैः ॥ युक्ता 'घनैश्चापि युता विभक्ता भूपाश्विभिः शेषमितो हि पिंडः ॥ २ ॥ एकोनितेति । स्वेष्टायेति च ॥ तत्र राशिकूटादिकं सर्वे दंपत्योरिव चिंतयेदिति वसिष्ठोत्तेर्यदेव नक्षत्रं व्यवहारनाम्ना विवाहोक्तमेलापकविधिना शुभदं स्यात्तदेव स्वेष्टभं कल्प्यम् । यश्च ध्वजाद्यष्टायेषु विषम आय ईप्सितः स्यात्स एवेष्टायः कल्प्यः ताभ्यां विस्तारायामज्ञानम् । यथा नीलकंठस्यानुराधानक्षत्रं तस्य रोहिण्या सह मेलापकः संभवतीतीष्टभं रोहिणी कल्पितम् तत्संख्या ४ एकोनितेष्टर्क्ष ३ अनेन द्वितिथ्यो १५२ हताः ४९६ इष्टायः सिंहः कल्पितः तृतीयः रूपोनित इष्टायः २ अनेनेंदुनागाः ८१ गुणिताः १६२ तैर्युताः ६१८ घनैश्च १७ युताः ६३९ भूपाश्विभि २१६ विभक्तः २०३ इदमेव क्षेत्रफलं गृहस्य इष्टायनक्षत्रभवम् । अथ कल्पितदैर्ध्य २९ अनेन भक्तो लब्धो विस्तारः ७ अथ कल्पितविस्तृतिः ७ भक्तो लब्धदैर्ध्य २९ अत्र गोपिराजाचार्यकृतं सूत्रम् । विष्णुं व्येकायगोभू १९ हतिभयुजि फलं गोपिराजो भशेषात्सायं वाहाष्टिदृग्नेष्ट २१६ युतमहि८ हता दृक् २ प्रकृत्या २९ ख्यविश्वे १३ ॥ बाणाः ५ सिद्धा २४ टि १६ नागो< ड्ड २७ तिधृति १९ गिरिश ११ त्र्या ३ कृतीं २२ द्र १४ र्तु ६ तच्चा २५ त्यष्ट्यं १७ क ९ क्ष्मा १ नखे २० ना १२ र्णव ४ विकृति २३ दिना १५ द्या ७ कृती २२ भेंदु १८ काष्ठाः २० ॥ गोपिराजः । विष्णुम् व्येकायगो भूहतियुजिसति भशेषात् अहिहता दृक्प्रकृत्याख्यविश्वादयः सायं फलमाहेत्यन्वयः । विगतः एको यस्मात्स व्येकः स चासौ आयश्च व्येकायः ध्वजादिरिष्टायः स च गोभुवश्च एषां हतिः परस्परगुणनं व्येकायगोमूहतिश्च मं च व्येकायगोमूहति तयोर्युक् व्येकायगोभूहतिभयक् तस्मिन् सति भशेषात् भै २७ भक्ते सति यच्छेषं तस्माद्विष्णुनामानं शिष्यं अहिहता अष्टगुणिता दृक् द्वौ प्रकृत्याख्या एकविंशतिः विश्वे त्रयोदशेत्यादयो गृहक्षेत्रफलम् सायं इष्टायसहितम् आह वदति । अत्रोदाहरणम् इष्टायः ३ व्येकः २ गोभू १९ हतिः ३८ इष्टर्क्ष रोहिणी तत्संख्यया ४ युतम् ४२ अस्माद्वैः २७ शेषं १५ एतत्संख्यया फलम् २५ अहि ८ हतम् २०० सायंम् २०३ इदं स्वेष्टायनक्षत्रभवं क्षेत्रफलं । पूर्वसममेव महागृहप्रमाणमाह । वेति वा अथवा इष्टायसहितं जातं यत् क्षेत्रफलं अष्टिदृग्नेष्टयुतं अष्टिश्च दृशश्व अष्टिदृशः अष्टिदृग्भिः षोडशाधिकद्विशत्या २१६ हतो गुणितो य इष्टः एक द्वित्र्याद्यंकः तेन युक्तं कार्यं तन्मनोऽभीष्टस्य महागृहस्य क्षेत्रफलं स्यादित्यर्थः । अत्रैवाचार्यप्रपौत्रगो Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248