Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 228
________________ २०८ मुहूर्तचिंतामणौ पिराजस्यापि पद्यम् । इष्टव्यिमुनींदवो द्विराह ८ हृच्छेषात्यजेत्स्वायतो नोचेच्छुद्ध्यति शोध्यमष्टसहिताच्छेषं त्रिहृत्साग्रकम् चेत्स्यादिष्टयुतं यथा तु तदशेषं स्यादथो रामहृत्प्राप्तन्नाद्विकरान्विताः फलमभीष्टायर्क्षजं जायते ॥ सिद्धैर्भक्तः स्यात्करादीष्टदीर्घमानार्थ चैकादिनिघ्नान् भभोगान् । तावद्यावत्प्रक्षिपेदिष्टभानि विस्तारः स्यादिष्टदैर्येण भक्ते ॥ ३ ॥ अथेंद्रवंशोत्तरार्धेन ध्वजाद्यायान्वदन्नायैर्वर्णपरत्वेन च द्वारनिवेशनमुपजात्याहस्वेष्टायनक्षत्रभवोऽथदैर्घ्यहृत्स्याद्विस्तृतिविस्तृतिहृच्च दीर्घता ॥ आया ध्वजोधूमहरिश्वगोखरेभध्वांक्षकाः पिंड इहाष्टशेषिते ॥ ४ ॥ ध्वजादिकाः सर्वदिशि ध्वजे मुखं कार्य हरौ पूर्वयमोत्तरे तथा ॥ प्राच्यां वृषे प्राग्यमयोगजेऽथवा पश्चादुदक्पूर्वयमे द्विजादितः॥५॥ ___ आया इति ॥ ध्वजादिका इति ॥ पिंडे क्षेत्रफले अष्टशेषिते यदवशिष्टं तत्परिमिता ध्वजादिका आयाः स्युः ध्वजधूमौ प्रसिद्धौ हरिः सिंहः श्वा कुक्कुरः गौतषः खरो गर्दभः इभो हस्ती ध्वांक्षकः काकः स्वाथै कः सर्वदिशीति ध्वजाख्ये आये सर्वदिशि दिक्चतुष्टयेऽपि गृहद्वारं कार्यम् । हरौ सिंहाये पूर्वदक्षिणोत्तरदिक्षु द्वाराणि स्युः न पश्चिमदिशि । तथा वृषाख्ये प्राच्यां दिश्येव द्वारं कार्य नान्यदिक्षु गजाख्ये आये प्राग्यमयोः पूर्वदक्षिणदिशोः गृहद्वारं कार्यम् आयानां प्रयोजनमाह विश्वकर्मा । वृषसिंहौ गजश्चैव कुंडे कर्पटकाटयोः । द्विपः पुनः प्रयोक्तव्यो वापीकूपसरःसु च ॥ मृगेंद्रमासने दद्याच्छयनेषु गजं पुनः । वृषं भोजनपात्रेषु छत्रादिषु पुनर्वजम् ॥ अग्निवेश्मसु सर्वेषु गृहे वह्नयुपजीविनाम् । धूमं नियोजयेत्केचिच्छ्रानं म्लेच्छादिजातिषु ॥ खरो वेश्यागृहे शस्तो ध्वांक्षश्चापि कुटीषु च । तृपसिंहौ ध्वजश्चापि प्रासादपुरवेश्मसु ॥ गजाये वा ध्वजाये वा गजानां सदनं शुभम् । अश्वालयं ध्वजाये वा खराये वृषभेऽपि वा ॥ उष्ट्राणां मंदिरं कार्यं गजाये वा वृषे ध्वजे । पशुसद्म वृषाये वा ध्वजाये वा शुभप्रदम् ॥ शय्यासु वृषभः शस्तः पीठे सिंहः शुभप्रदः । अमत्रछत्रवस्त्राणि वृषाये वा ध्वजेऽपि वा ॥ पादुकोपानही कार्य सिंहाख्येऽप्यथवा ध्वजे । उक्तानामप्यनुक्तानां सर्वेषां च ध्वजः शुभ इति । अथ ब्राह्मणादिवर्णपरत्वेन द्वा. रनिवेशनमाह द्विजादितो अथवेति । ब्राह्मणादिवर्णविभागेन पश्चादुदक्पूर्वयमे । यथा । ब्राह्मणस्य पश्चान्मुखं द्वारं क्षत्रियस्योदङ्मुखम् वैश्यस्य पूर्वमुखम् शूद्रस्य दक्षिणमुखमित्यर्थः । श्रीपतिः । ध्वजे प्रतीचीमुखमग्रजानामुदङ्मुखं भूमिभृतां च सिंहे । विशो वृषे प्राग्वदनं गजे तु शूद्रस्य याम्याननमामनंतीति ॥ ४ ॥ ५ ॥ __ अथ गृहारंभे विशिष्यकालनिषेधमुपजात्याहगृहेशतत्स्त्रीसुखवित्तनाशोऽर्केडीज्यशुक्रे विबलेऽस्तनीचे । कर्तुः स्थिति! विधुवास्तुनो पुरस्थिते पृष्ठगते खनिः स्यात् ॥६॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248