Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
मुहूर्तचिंतामणी
कौर्ममिति ॥ ज्येष्ठायां कूर्मस्य कच्छपस्येदं कौर्म मांसं मूले सारिकायाः पक्षिण्या इदं सारिकं मांसं पूर्वाषाढायां गोधायाः इदं गौधिकं मांसं उत्तराषाढायां शलस्य पक्षिण इदं शाल्यं मांसम् । श्वावित्तु शल्य इत्यमरः । अभिजिति हविष्यं मुद्रादि श्रवणे कसरानं खिच्चडिका धनिष्ठायां मुगौदनं शतभे यवानां यवपिष्टं पूर्वाभाद्रपदायां मत्स्यान्नं मत्स्यमिश्रितमोदनम् उत्तराभाद्रपदायां चित्रान्नं चित्रवर्णमोदनम् रेवत्यां दध्यन्नं दधिभक्तमिति । नारदः । कुल्माषांच तिलान्माषान्दधि गव्यं घृतं पयः । मृगमांसं च तत्सारं पायसं चाषकं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् । चित्रांडजान् फलं कूर्म सारी गोधां च शल्यकम् ॥ हविष्यं कृसरान्नं च मुद्गान्नं यवपिष्टकम् | मत्स्यान्नं चित्रितान्नं च दध्यन्नं दस्रभात् क्रमादिति । गुरुः । अलभ्या लभ्या भक्ष्या वा स्मृत्वा स्पृष्ट्वाथ तान्व्रजेत् । गत्वा सिद्धिमवाप्नोति दुष्टभादिषु भूपतिः । दोहदेषु ग्रंथांतरे भेदस्तत्र विकल्पो ज्ञेयः ॥ ८१ ॥ अथ दिग्दोहदमनुष्टुभाह
१९४
आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् ॥ भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् ॥ ८६ ॥
आज्यमिति ॥ आज्यं घृतं पूर्वस्याम् तिलमिश्रमोदनं दक्षिणस्याम् मत्स्यं पश्चिमायाम् पयो दुग्धमुत्तरस्याम् । दिशि भवं दिश्यं एतद्दोहदं भक्षयेत् । ततः पूर्वाद्यामाशां व्रजेत् ॥ ८६ ॥
वारदोह दमनुष्टुभाह
रसालां पायसं कांजीं श्रुतं दुग्धं तथा दधि ॥ पयोऽभृतं तिलान्नं च भक्षयेद्वारदोहदम् ॥ ८७ ॥
रसालामिति ॥ रसाला शर्करा दधिमरीचक पूरैलासंस्ष्टष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे पायसं सोमवारे कांजी प्रसिद्धा तां भौमवारे शृतं पक्कदुग्धं बुधे दधि गुरौ अनृतं अपक्कदुग्धं शुक्रे तिलमिश्रमोदनं शनिवारे एतद्वारदोह रविवारा क्रमेण भक्षयेत् । स्याद्रसाला तु मार्जिकेत्यमरः ॥ ८७ ॥ अथ तिथिदोहदं वसंततिलकयाह
पक्षादितोऽर्कदलतंडुलवारि सर्पिः श्राणा हविष्यमपि हेमजलं त्वपूपम् ॥ भुक्त्वा व्रजेदुचकमंबु च धेनुमूत्रं
यावान्नपायसगुडानसृगन्नमुद्गान् ॥ ८८ ॥
पक्षादित इति ॥ पक्षादितः प्रतिपदमारभ्य पंचदशतिथिषु क्रमेण तिथिदोहदं
Aho! Shrutgyanam

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248