Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१९७ संप्रस्थितो य इह मंदिरतः प्रयातो
गंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९४ ॥ प्रस्थानमत्रेति ॥ धनुःप्रमाणं चतुःकराः तादृशानां धनुषां पंचशतानि हस्तसहस्त्रद्वयमिति यावत् । स्वगृहात्तावतस्तेषु प्रस्थानं स्यादिति केचिदूचुः अन्ये तु तादृशानां धनुषां शतद्वयं अष्टौ शतानि हस्तास्तावत्प्रस्थानमित्याहुः । अपरे तु इह यात्राकाले मंदिरतः स्वगृहाद्दशैव धषि चत्वारिंशद्धस्तास्तावदूरपस्थितः प्रयातः एवं ज्ञेयमित्याहुः । प्रस्थानं धनुषां पंचशतान्युत शतद्वयम् । स्वदेवसदनाद्वापि दशभिः प्रस्थितो द्रुत इति वसिष्ठोक्तेः । गंतव्यदिक्ष्विति तदपि प्रस्थानं प्रयतेन सावधानेन राज्ञा गंतव्यदिक्षु यस्यां दिशि गमनं चिकीर्षितं तद्दिगभिमुखं कार्यम् । गंतव्यदेशाभिमुखे प्रदेशे प्रस्थानमाहुः शुभदं नराणामिति राजमार्तडोक्तेः ॥ ९४ ।। अथान्यदपि स्त्रग्धरयाहप्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठेत्सामंतः सप्तरात्रं तदितरमनुजः पंचरात्रं तथैव ॥ ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्तरात्राणि पूर्व
चाशक्तौ तद्दिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ॥९॥ प्रस्थाने भूमिपाल इति ॥ भूमिपालो राजा प्रस्थाने दशदिवसमभिव्याप्य दशाहोरात्राणि न वसेत् । सामंतो मांडलिकश्चतुर्दारिकः एकत्र प्रस्थाने सप्तरात्रं न वसेत् । तदितरमनुजो ब्राह्मणादिस्तथैव एकत्र प्रस्थाने पंचरात्रं न वसेत् । यदि दैवाद्वसेत्तदा किं कुर्यादित्यत आह । उर्ध्वमिति अवधिदिवसातिक्रमानंतरं पुनर्गहमागत्य शुभाहे पूर्वोक्तप्रकारेण विचारिते शुभदिवसे गच्छेत् । क्वचिदिग्विशेषेण प्रस्थाने दिवसनियमोऽभिहितः । राजमार्तडः । प्राच्यामहानि मुनयः प्रवदंति सप्त याम्यामतीव शुभदानि दिनानि पंच । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्यामिति । अथ प्रस्थानकर्तर्नियममाह । अथेति असौ राजादिः रिपुविजयमनाः शत्रुजयकृतांतःकरणो यात्रादिनात्पूर्व सप्तरात्राणि मैथुनं संभोगं नैव कुर्यात् । च्यवनः । त्रिरात्रं वर्जयेत्क्षीरं पंचाहं शुरकर्म च । तदहश्चावशेषाणि सप्ताहं मैथुनं त्यजेत् । वा अथवा अशक्ती सप्ताहमतिकामितया स्थातुमशक्तौ तदिने यात्रादिवसे मैथुनं नैव कुर्यात् । गर्गः । यात्राकाले तु संप्राप्ते मैथुन यो निषेवते । रोगातः क्षीणकोशश्च स निवर्तेत वा नवेति । यदा तु प्रयाणदिने स्त्री ऋतुस्नाता भवति गमने चावश्यकता तत्र निर्णयमाह । च्यवनः । आत्ययिककार्यपाते पुष्पस्नातासमागमं कृत्वा । मुदितो गच्छेल्लभते मनोरथानचिरकालेनेति । यदा पुनर्गमनार्थ कालांतरमस्ति तदा तद्दिने मैथुनं कृत्वा कालांतरे सुलग्ने यायादित्यर्थसिद्धम् ॥९५॥
Aho! Shrutgyanam

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248