Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१९५
मुक्त्वा व्रजेत् । यथा । प्रतिपदि अर्कस्य प्रसिद्धस्य दलानि पर्णानि द्वितीयायां तंडुलवारि प्रक्षालिततंडुलजलम् तृतीयायां सर्पिघृतम् चतुथ्यो श्राणा यवागूः पंचम्यां हविष्यान्नं मु. द्रादि षष्ठयां हेमजलं प्रक्षालितसुवर्णजलम् सप्तम्यां अपूपम् अष्टम्यां रुचकं बीजपूरफलम् । रुचको मातुलिंगक इत्यमरः । नवम्यां अंबु जलम् दशम्यां धेनुमूत्रम् एकादश्यां यवान्नं यवविकारम् द्वादश्यां पायसम् त्रयोदश्यां गुडमिक्षुविकारम् चतुर्दश्यामसूक् रुधिरम् पंचदश्यामन्नमुद्गान् अन्नमिश्रितमुगान् । गुरुः । अर्कपत्रं भवेद्यातुः प्रथमायां तु भक्षणम् । द्वितीयायां भवेद्यातुर्भक्ष्यं सत्तंडुलोदकम् ॥ तृतीयायां तथा सर्पिर्यवागूः स्यात्ततः परम् । पंचम्यां तद्धविष्यं स्यात्षष्ठयां वा कांचनोदकम् ॥ अपूपभुक्तिः सप्तम्यामष्टम्यां बीजपूरकम् । नवम्यां तोयपानं स्याद्गोमूत्रं तु ततः परम् ॥ एकादश्यां यवानद्याहादश्यां पायसं भवेत् । त्रयोदश्यां गुडं लेह्यं रुधिरं स्याच्चतुर्दशे॥ मुद्गौदनं भवेद्भोज्यं पंचदश्यां यियासतः । पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृत इति । अत्र दुष्टभादिषु दोहदभक्षणेन दोषापाकरणं युक्तं विधिकरणं तु व्यर्थमिति चेन्न । आवश्यकगमने महादोषाणामपि पारिघदंडविरुद्धताराक्र्रसाहित्यादीनां दोषवारणाय दोहदोक्तेः सार्थक्यात् । एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थम् वारदोहदोक्तिरपि वक्रिग्रहवासरवारशूलादिदोषहान्या सार्थिका ॥ ८॥ अथ गमनसमये विधि प्रहर्षिण्याह
उद्धृत्य प्रथमत एव दक्षिणांप्रिं द्वात्रिंशत्पद्मभिगत्य दिश्ययानम् ॥ आरोहेत्तिलघृतहेमताम्रपात्रं
दत्त्वादौ गणकवराय च प्रगच्छेत् ॥ ८९ ॥ उद्धृत्येति ॥ राजा गमनसमय एव प्रथमतो दक्षिणांधिं दक्षिणचरणमुद्धृत्य पश्चाहात्रिंशत्पदपरिमितां भूमिं गत्वादिश्ययानं वक्ष्यमाणं हस्त्यादियानमारोहेत् । तिलेति । आरोहणसमये एव च तिलघृतहेमसहितं ताम्रपात्रमादौ गणकवराय ज्योतिर्विच्छ्रेष्ठाय च चकारादन्येभ्योऽपि ब्राह्मणेभ्यो यथाशक्ति दानं दत्त्वा प्रगच्छेत् ॥ ८९॥ अथ दिश्ययानमनुष्टुभाह
प्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि ॥ . दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥ ९० ॥ प्राच्यामिति ॥ नरैर्नरवाद्यैः सुखासनादिभिः अन्यत् स्पष्टार्थम् ॥ ९० ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248