Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१९३ वासरान्नवमवारे गमनं न च कुर्यात् । गर्गः । प्रवेशान्निर्गमश्चैव निर्गमाच्च प्रवेशनम् । नवमे यातुर्नो कुर्याद्धिष्ण्ये वारे तिथावपीति ॥ ८२ ॥ अथ यात्रादिनीयं विधि शालिन्याह
अग्निं हुत्वा देवतां पूजयित्वा नत्वा विमानर्चयित्वा दिगीशम् ॥ दत्वा दानं ब्राह्मणेभ्यो दिगीशं
ध्यात्वा चित्ते भूमिपालोऽधिगच्छेत् ॥ ८३॥ अग्निं हुत्वेति ॥ स्पष्टार्थम् ॥ ८३ ॥ अथ नक्षत्रदोहदान् शार्दूलविक्रीडितेनाहकुल्माषांस्तिलतंडुलानपि तथा माषांश्च गव्यं दधि त्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा ॥ . तद्वत्पायसमेव चापपललं मागं च शाशं तथा षाष्टिक्यं च प्रियंग्वपूपमथवा चित्रांडजान् सत्फलम् ॥ ८४॥ कुल्माषानिति ॥ अत्र चतुर्थचरणे प्रियंग्वपूपेत्यत्र छंदोभंगोऽस्ति सगणप्रक्षेपाकरणात् । सत्यम् प्रे ने हे वेति पिंगलसूत्रेण पकारे रेफसंयोगे च प्राग्वर्णस्य लघुत्वाभिधानात् सगणप्रक्षेप एव । तथा च कालिदासः । गृहीतप्रत्युद्गमनीयवस्त्रेति । हयादृक्षे अश्विन्यादिसप्तविंशतिभेषु कुल्माषादिकं नक्षत्रदोहदम् । इदं भक्ष्याभक्ष्यं वर्णभेदेन देशभेदेन विचार्यम् । भक्ष्यसंभवे भक्षयेत् अभक्ष्यसंभवे आलोकयेत् पश्येत्स्टशेद्वेति ध्येयम् । यथाऽश्चिन्यां कुल्माषानक्षतचिन्नमाषान् भरण्यां तिलमिश्रतंडुलान् कृत्तिकायां माषान् रोहिण्यां गव्यम् गोरसं च दधि मृगे गव्यमाज्यं घृतम् आर्द्रायां दुग्धं गव्यमेव पुनर्वसावेणमांसं हरिणमांसम् पुष्ये मृगस्य रक्तम् आश्लेषायां पायसम् मघायां चाषस्य पललं मांसम् पूर्वाफल्गुन्यां मृगस्येदं मार्ग मांसं उत्तराफल्गुन्यां शशस्येदं शाशं मांसं हस्ते षाष्टिक्यं पष्टिकान्नं चित्रायां प्रियंगुः फलिनीत्येके स्वात्यामपूपं विशाखायां चित्रान् नानावर्णानंडजान्पक्षिणः अनुराधायां सत्फलं उत्तमफलमाम्रादिकम् ॥ ८४ ॥ ज्येष्ठादिदोहदं शार्दूलविक्रीडितेनाह
कौम सारिकगौधिकं च पललं शाल्यं हविष्यं हयादृक्षे स्यात्कृसरान्नमुद्गमपि वा पिष्टं यवानां तथा ॥ मत्स्यान्नं खलु चित्रितान्नमथवा ध्यन्नमेवं क्रमाद्रक्ष्याभक्ष्यमिदं विचार्य मतिमान् भक्षेत्तथालोकयेत् ॥८५॥
Aho ! Shrutgyanam

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248