Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१९१
शत्रुध्वंसक रणे ॥ ६८ ॥ लग्नान्यकेंद्र गे चंद्रे लग्नस्थे देवपूजिते । महाशंखाह्नयो योगः प्रतिपक्षाच्च मानदः || ६९ ॥ भूसुते स्वोच्च लाभे मृगकुंभगते यमे । नंद्यावर्तायो योगो रणे शत्रुतृणानलः || ७० मेषगे भास्करे षष्ठे लाभगे स्वोच्चगे यमे । नक्षत्रपादयोगोऽयं शत्रुमेघानिलो रणे ॥ ७१ ॥ भौमे स्वराशिगे लग्ने सौम्ये केंद्र त्रिकोणगे । पुष्ययोगोऽरिविपिनकुठारः संगरांगणे ॥ ७२ ॥ एकांतरगते लग्नाच्छुभखेटेऽथवाऽशुभे । वापीयोगस्त्वरिव्राततिमिरौघदिवाकरः ॥ ७३ ॥ आवश्यके तथा याने सौम्योऽस्ते निधनेऽपि वा । व्रजेदकोंदयेऽस्ते वा मध्याह्ने वाप्यशंकितः ॥ ७४ ॥ प्रभ्रष्टद्युतितारकास्फुटतटी प्राची भवेन्निर्मला त्वीषद्रक्तविलोहिता न धवला देवैः सदावांछिता । नो वारं न तिथिं न चापि करणं लग्नं च नापेक्षते हत्वा दोषसहस्रकं चयमुखा नूनं करोत्युन्नतिम् ॥ ७९ ॥ मध्यव्योमप्रयाते स्फुरदनलनिभे केसरैरर्कबिंबे छाया साध्वीव कांता प्रचलति पुरुषे यत्र तत्पाद - लग्ना । तावत्सौरिर्न विष्टिः कुजकृतमशुभं नैव ऋक्षं न योगः संमानारोग्यसंपत्क्षितिमथ युवतिं तत्र गंता लभेत ॥ ७६ ॥ यावत्सिंदूरवर्णे गगनतलगतं भानुबिंबं च नास्तं यावन्नो दिक्षु शांतिं व्रजति खुरपुटैरुद्धतो रेणुसंघः । तावन्नैवास्ति दोषः प्रभवति न च सा क्रूरटष्टिर्ग्रहाणां यात्रायां वा विवाहे सकलशुभकरी सर्वकार्येषु सिद्धिः ॥ ७७ ॥ इत्यलं ग्रंथविस्तरेण । इति यात्रालग्ने राजयोगाः ॥
अथ विजयादशमीसंज्ञकं सिद्धमुहूर्त तोटकेन सगणचतुष्टयेनाहइषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता ॥ श्रवणक्षता सुतरां शुभदा नृपतेस्तु गमे जयसंधिकरी ॥ ७७ ॥ इषमासीति ॥ स्पष्टार्थः । कश्यपः । मासीषे शुक्कदशमी सर्वदा विजयाभिधा । विजयस्तत्र यातॄणां संधिर्वा न पराजय इति ॥ ७७ ॥
अथान्यद्वसंततिलकयाह
चेतो निमित्तशकुनैः खलु सुप्रशस्तैज्ञत्वा विलग्नबलमुर्व्यधिपः प्रयाति ॥ सिद्धिर्भवेदथ पुनः शकुनादितोऽपि चेतोविशुद्धिरधिका न च तां विनेयात् ॥ ७८ ॥
चेतानिमित्तेति ॥ ततःकरणम् निमित्तमंगस्फुरणादि शकुनानि वक्ष्यमाणानि एतैः सुप्रशस्तैः सद्भिः खलु निश्चयेन लग्नबलं ज्ञात्वा उर्व्यधिपो राजा प्रयाति तदा सर्वसिद्धिर्वोछितसिद्धिर्भवति । यदा तु लग्नादिबले सत्यपि निंद्यानि शकुनानि स्युस्तदा यात्रा निषिद्धैव । वसिष्ठः । अशुभानि निमित्तानि उत्पातशकुनानि च । यात्राकाले नृणां तेषां निधनायाधनाय चेति । यदा तु दैवात् शकुनलप्रादीन्यनिंद्यानि चेतोविशुद्धिश्च नास्त्येवात्र
Aho! Shrutgyanam

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248