Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 210
________________ १९० मुहूर्तचिंतामणौ सितेंदुजौ चतुर्थगौ निशाकरश्च सप्तमे । यदा तदा गतो नृपः प्रशास्त्यरीन् विनारणात् ४६ शुक्रवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगतेऽके। निर्गतो नृपतिरेति कृतार्थों वर्षांते यदरीविनिहत्य ॥४७॥ सूर्येदु बलवर्जितौ बलयुतौ लग्नेशजन्मेश्वरौ पाताले दशमेऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः । षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो यातुस्तस्य न विद्विषो रणमुखे तिष्ठति योषा इव ॥ ४८ ॥ सौरे भौमे लग्नगेऽर्के खमध्ये कर्मण्याये भार्गवे चंद्रजे वा । यायाद्रूपः शत्रुगेहं निरंतुं दृप्तं शत्रु कालवत्क्रूरचेष्टः ॥ ४९॥ गुरौ विलग्ने यदि वा शशांके षष्ठे रवौ कर्मगतेऽर्कपुत्रे ॥ सितज्ञयोर्बधुसुतस्थयोश्च यात्रा जनित्रीव हितानि धत्ते ॥ ५० ॥ त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश्च यस्य । खलजनजनितेव लोकयात्रा न भवति तस्य चिराय शत्रुसेना ॥ ५१॥ कुजरविजयुतेऽरिभे गतानां जलसहजायगतैः सितार्कजीवैः । परबलमुपयाति नाशमाशु श्रुतमधनस्य कुटुंबचिंतयेव ६२ भृगुपुत्रमहेंद्रगुरू गमने सहितौ यदि में युगपत्त्यजतः । ज्ञगुरू यदि वांशकमेकगतौ समरेऽमरराडिव भाति तदा ॥५३॥ क्षितितनययुतान्नवांशकाद्यदि शतमे भृगुजोऽथवा गुरुः। शतगुणमपि हंत्यरेबलं विषमिव कायमसृक्पथोपगम् ॥५४॥ स्वोच्चोपगैर्जीवकुजार्कखेटैरेभिस्त्रिभिर्वा कथितैर्विलग्ने । राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा धनस्य ॥ ५५ ॥ शतांशकादूर्ध्वमवस्थिते बुधे यमारयोस्वत्र गतस्य भूभृतः । प्रयाति नाशं समरे द्विषद्बलं यथाथिभावोपगतस्य गौरवम् ॥ ५६ ॥ भौमाधिष्ठितनवांशाद्यदिबुधो नवांशकशतादूर्ध्व तिष्ठति । एवं शनिरपि । सिंहाजतौलिमिथुना मृगकर्कटौ च खेशान्विता भवति यस्य शनिश्च लग्ने । तत्सैनिकाः परबलं क्षपयंति यातुमूर्खस्य वित्तमिव चारणचट्टमंक्षाः ॥ ५७ ॥ चट्टा धूर्ताः मंक्षा अलीकवादिनः । अथ समरयात्रा । गुरौ वीर्य केंद्रयुते बुधे वा भृगुनंदने । विजयो नाम योगोऽयं यातुर्विजयदः सदा ॥ ५८ ॥ स्वराशिगे बुधे लग्ने सिते वा सुरवंदिते । नंद्यावर्ताद्वयो योगो यातुरिष्टार्थसिद्धिदः ॥ ५९ ॥ स्वांशसंस्थे बुधे लग्ने शुक्रे वा सुरपूजिते । शंखसंज्ञाह्वयो योगो यातुः कीर्तप्रदः सदा ॥ ६० ॥ स्वराशौ स्वांशगे सौम्ये लग्नस्थे वा भृगोः सुते । जीवे वा व्रजयोगोऽयं यातुः शत्रुविनाशकृत् ॥ ६१ ॥ अधिमित्रांशगे सौम्ये सिते वाथ सुरार्चिते । लग्नगे मातृयोगोऽयं शत्रूणां संधिकत्सदा ॥ ६२॥ यत्रैकादशगचंद्रो भानुर्वा प्रबलः शुभः । अभयो नाम योगोऽयमरिभूतिविनाशकृत् ॥ ६३ ॥ त्रिकोणगे शुभे खेटे सबले वा द्वितीयगे । कल्याणसंज्ञो योगोऽयं यायिनां मंगलप्रदः ॥ ६४ ॥ यत्र स्वोच्चगतश्चंद्रो लग्नादेकादशे स्थितः ॥ जयंतो नाम योगोऽयं शत्रुपक्षविनाशकृत् ॥ ६५ ॥ वर्गोत्तमगते लग्ने शुभे वाथ बलान्विते । शुभग्रहयुतैः केंद्रयोगोऽयं सिद्धिदायकः ॥ ६६ ॥ षष्ठे वायगते सूर्य तामगे हरसंज्ञकः । योगो महारणे शत्रुपक्षक्षयकरः सदा ॥ ६७ ॥ उच्चस्थे लाभगे शुक्रे त्रिषष्ठे देवपूजिते । सुदर्शनो महायोगः Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248