________________
१९०
मुहूर्तचिंतामणौ सितेंदुजौ चतुर्थगौ निशाकरश्च सप्तमे । यदा तदा गतो नृपः प्रशास्त्यरीन् विनारणात् ४६ शुक्रवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगतेऽके। निर्गतो नृपतिरेति कृतार्थों वर्षांते यदरीविनिहत्य ॥४७॥ सूर्येदु बलवर्जितौ बलयुतौ लग्नेशजन्मेश्वरौ पाताले दशमेऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः । षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो यातुस्तस्य न विद्विषो रणमुखे तिष्ठति योषा इव ॥ ४८ ॥ सौरे भौमे लग्नगेऽर्के खमध्ये कर्मण्याये भार्गवे चंद्रजे वा । यायाद्रूपः शत्रुगेहं निरंतुं दृप्तं शत्रु कालवत्क्रूरचेष्टः ॥ ४९॥ गुरौ विलग्ने यदि वा शशांके षष्ठे रवौ कर्मगतेऽर्कपुत्रे ॥ सितज्ञयोर्बधुसुतस्थयोश्च यात्रा जनित्रीव हितानि धत्ते ॥ ५० ॥ त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश्च यस्य । खलजनजनितेव लोकयात्रा न भवति तस्य चिराय शत्रुसेना ॥ ५१॥ कुजरविजयुतेऽरिभे गतानां जलसहजायगतैः सितार्कजीवैः । परबलमुपयाति नाशमाशु श्रुतमधनस्य कुटुंबचिंतयेव ६२ भृगुपुत्रमहेंद्रगुरू गमने सहितौ यदि में युगपत्त्यजतः । ज्ञगुरू यदि वांशकमेकगतौ समरेऽमरराडिव भाति तदा ॥५३॥ क्षितितनययुतान्नवांशकाद्यदि शतमे भृगुजोऽथवा गुरुः। शतगुणमपि हंत्यरेबलं विषमिव कायमसृक्पथोपगम् ॥५४॥ स्वोच्चोपगैर्जीवकुजार्कखेटैरेभिस्त्रिभिर्वा कथितैर्विलग्ने । राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा धनस्य ॥ ५५ ॥ शतांशकादूर्ध्वमवस्थिते बुधे यमारयोस्वत्र गतस्य भूभृतः । प्रयाति नाशं समरे द्विषद्बलं यथाथिभावोपगतस्य गौरवम् ॥ ५६ ॥ भौमाधिष्ठितनवांशाद्यदिबुधो नवांशकशतादूर्ध्व तिष्ठति । एवं शनिरपि । सिंहाजतौलिमिथुना मृगकर्कटौ च खेशान्विता भवति यस्य शनिश्च लग्ने । तत्सैनिकाः परबलं क्षपयंति यातुमूर्खस्य वित्तमिव चारणचट्टमंक्षाः ॥ ५७ ॥ चट्टा धूर्ताः मंक्षा अलीकवादिनः । अथ समरयात्रा । गुरौ वीर्य केंद्रयुते बुधे वा भृगुनंदने । विजयो नाम योगोऽयं यातुर्विजयदः सदा ॥ ५८ ॥ स्वराशिगे बुधे लग्ने सिते वा सुरवंदिते । नंद्यावर्ताद्वयो योगो यातुरिष्टार्थसिद्धिदः ॥ ५९ ॥ स्वांशसंस्थे बुधे लग्ने शुक्रे वा सुरपूजिते । शंखसंज्ञाह्वयो योगो यातुः कीर्तप्रदः सदा ॥ ६० ॥ स्वराशौ स्वांशगे सौम्ये लग्नस्थे वा भृगोः सुते । जीवे वा व्रजयोगोऽयं यातुः शत्रुविनाशकृत् ॥ ६१ ॥ अधिमित्रांशगे सौम्ये सिते वाथ सुरार्चिते । लग्नगे मातृयोगोऽयं शत्रूणां संधिकत्सदा ॥ ६२॥ यत्रैकादशगचंद्रो भानुर्वा प्रबलः शुभः । अभयो नाम योगोऽयमरिभूतिविनाशकृत् ॥ ६३ ॥ त्रिकोणगे शुभे खेटे सबले वा द्वितीयगे । कल्याणसंज्ञो योगोऽयं यायिनां मंगलप्रदः ॥ ६४ ॥ यत्र स्वोच्चगतश्चंद्रो लग्नादेकादशे स्थितः ॥ जयंतो नाम योगोऽयं शत्रुपक्षविनाशकृत् ॥ ६५ ॥ वर्गोत्तमगते लग्ने शुभे वाथ बलान्विते । शुभग्रहयुतैः केंद्रयोगोऽयं सिद्धिदायकः ॥ ६६ ॥ षष्ठे वायगते सूर्य तामगे हरसंज्ञकः । योगो महारणे शत्रुपक्षक्षयकरः सदा ॥ ६७ ॥ उच्चस्थे लाभगे शुक्रे त्रिषष्ठे देवपूजिते । सुदर्शनो महायोगः
Aho! Shrutgyanam