________________
यात्राप्रकरणम् ।
१९१
शत्रुध्वंसक रणे ॥ ६८ ॥ लग्नान्यकेंद्र गे चंद्रे लग्नस्थे देवपूजिते । महाशंखाह्नयो योगः प्रतिपक्षाच्च मानदः || ६९ ॥ भूसुते स्वोच्च लाभे मृगकुंभगते यमे । नंद्यावर्तायो योगो रणे शत्रुतृणानलः || ७० मेषगे भास्करे षष्ठे लाभगे स्वोच्चगे यमे । नक्षत्रपादयोगोऽयं शत्रुमेघानिलो रणे ॥ ७१ ॥ भौमे स्वराशिगे लग्ने सौम्ये केंद्र त्रिकोणगे । पुष्ययोगोऽरिविपिनकुठारः संगरांगणे ॥ ७२ ॥ एकांतरगते लग्नाच्छुभखेटेऽथवाऽशुभे । वापीयोगस्त्वरिव्राततिमिरौघदिवाकरः ॥ ७३ ॥ आवश्यके तथा याने सौम्योऽस्ते निधनेऽपि वा । व्रजेदकोंदयेऽस्ते वा मध्याह्ने वाप्यशंकितः ॥ ७४ ॥ प्रभ्रष्टद्युतितारकास्फुटतटी प्राची भवेन्निर्मला त्वीषद्रक्तविलोहिता न धवला देवैः सदावांछिता । नो वारं न तिथिं न चापि करणं लग्नं च नापेक्षते हत्वा दोषसहस्रकं चयमुखा नूनं करोत्युन्नतिम् ॥ ७९ ॥ मध्यव्योमप्रयाते स्फुरदनलनिभे केसरैरर्कबिंबे छाया साध्वीव कांता प्रचलति पुरुषे यत्र तत्पाद - लग्ना । तावत्सौरिर्न विष्टिः कुजकृतमशुभं नैव ऋक्षं न योगः संमानारोग्यसंपत्क्षितिमथ युवतिं तत्र गंता लभेत ॥ ७६ ॥ यावत्सिंदूरवर्णे गगनतलगतं भानुबिंबं च नास्तं यावन्नो दिक्षु शांतिं व्रजति खुरपुटैरुद्धतो रेणुसंघः । तावन्नैवास्ति दोषः प्रभवति न च सा क्रूरटष्टिर्ग्रहाणां यात्रायां वा विवाहे सकलशुभकरी सर्वकार्येषु सिद्धिः ॥ ७७ ॥ इत्यलं ग्रंथविस्तरेण । इति यात्रालग्ने राजयोगाः ॥
अथ विजयादशमीसंज्ञकं सिद्धमुहूर्त तोटकेन सगणचतुष्टयेनाहइषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता ॥ श्रवणक्षता सुतरां शुभदा नृपतेस्तु गमे जयसंधिकरी ॥ ७७ ॥ इषमासीति ॥ स्पष्टार्थः । कश्यपः । मासीषे शुक्कदशमी सर्वदा विजयाभिधा । विजयस्तत्र यातॄणां संधिर्वा न पराजय इति ॥ ७७ ॥
अथान्यद्वसंततिलकयाह
चेतो निमित्तशकुनैः खलु सुप्रशस्तैज्ञत्वा विलग्नबलमुर्व्यधिपः प्रयाति ॥ सिद्धिर्भवेदथ पुनः शकुनादितोऽपि चेतोविशुद्धिरधिका न च तां विनेयात् ॥ ७८ ॥
चेतानिमित्तेति ॥ ततःकरणम् निमित्तमंगस्फुरणादि शकुनानि वक्ष्यमाणानि एतैः सुप्रशस्तैः सद्भिः खलु निश्चयेन लग्नबलं ज्ञात्वा उर्व्यधिपो राजा प्रयाति तदा सर्वसिद्धिर्वोछितसिद्धिर्भवति । यदा तु लग्नादिबले सत्यपि निंद्यानि शकुनानि स्युस्तदा यात्रा निषिद्धैव । वसिष्ठः । अशुभानि निमित्तानि उत्पातशकुनानि च । यात्राकाले नृणां तेषां निधनायाधनाय चेति । यदा तु दैवात् शकुनलप्रादीन्यनिंद्यानि चेतोविशुद्धिश्च नास्त्येवात्र
Aho! Shrutgyanam