________________
यात्राप्रकरणम् ।
१८९
1
र्ककुजाकजानां स्वोच्चे विलग्ने स्वगृहे यददुः । यातस्य यांत्यत्र पराः प्रणाशं महाकुलानीव कुटुंबभेदे ॥ २८ ॥ चंद्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्के । सौरारयोभ्रातृगयोश्च यातो नृपः स्वभृत्यानिव शास्ति शत्रून् ॥ २९ ॥ नारदः । स्वोच्चस्थे लग्नगे जीवे चंद्रे चायगते यदि । गतो राजा रिपून् हंति पिनाकी त्रिपुरं यथा ॥ ३० ॥ शुक्रे त्रिकोणे केंद्रस्थे लग्ने चंद्रेथ वा रवौ । शत्रून् हंति गतौ राजा ब्रह्मद्वेषः कुलं यथा ॥ ३१ ॥ पापास्तृतीये हिबुके सितज्ञौ जीवो विलग्ने मृतलांछनो ऽस्ते । यस्योद्गतस्यापि बलं रिपूणां कृतं कृतघ्नेष्विव याति नाशम् || ३२ || यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्रांऽगिरोंऽगारकसौम्यसौराः । द्विषद्बलं स्त्रीवदनानि तस्य कांतानि कांता न विलोकयति ॥ ३३ ॥ पूर्वोक्तयोगे धनगो बुधश्चेच्छशांकसूर्यौ च दशायसंस्थौ । अस्मिन् गतस्यालिकुलोपनीता नानावस्था द्विरदा भवति ॥ ३४ ॥ वराहः । त्रिषण्णवांत्येष्वबलः शशांको बुधो बलीयांश्च गुरुश्च केंद्रे । तस्यारियोषाभरणैः प्रियाणि प्रियाप्रियाणां जनयति सैन्ये ॥ ३५ ॥ चंद्रो - Samः बुधो बली उभौ च त्रिषण्णवांत्येष्वेव भवतस्तदा योगः । केंद्रोपगतेन वीक्षिते गुरुणा खायतुरीयगे सिते । पापैरनवाष्टसप्तगैर्वसुकिं तन्न यदाप्नुयान्नृपः || ३६ || षष्ठाष्ट गौ शुक्रgat प्रयाणे सुरेशपूज्यो गगने यदि स्यात् । रिपुप्रणाशं विषयेषु सौख्यं प्राप्नोति । कीर्तिं विपुलां च भोगम् ॥ २७ ॥ दुश्चिक्यलाभारिगतेऽर्कपुत्रे चतुर्थगे दैत्यगुरौ प्रयाति यदा पुमान् सद्विरदेंद्रयानं कीर्तिं यशः सिद्धिसहस्त्रमेति ॥ ३८ ॥ केंद्रस्थाने सुरपतिगुरौ कंटकस्थे सुरेज्ये छिद्रे सौम्ये प्रवसति यदा त्वष्टमे ग्लौर्यदि स्यात् । येषां क्रूरा रिपुसहजगा राहुकेतू च मूर्तीवायुः कीर्ति द्रविणमतुलं ते लभते यशश्च ॥ ३९ ॥ मूर्ती शुक्रौ सुरपतिगुरौ छिद्र वा त्रिकोणे केंद्रस्थाने शनिरविकुजा लाभगा वा यदि स्युः । ये भूपा यांति शत्रुं विपुलधनमथो सैन्यनाशं रिपूणां कीर्तिं शुद्धं यशश्च प्रमथितरिपवस्ते सुखादाव्रजति ॥ ४० ॥ होरासंस्थे सुरपतिगुरौ भार्गवे कंटकस्थे षष्ठे चंद्रे व्रजति यदि वा कार्ययोगात्क्षितीशः । प्राप्नोत्यग्र्यं कनकतुरगं रूप्यरत्नादिकोशमायुः कीर्ति जयति च तदा मत्तमातंगयूथम् ॥ ४१ ॥ लग्नारिकर्महिबुकेषु शुभेक्षितेषु द्यूनांत्यलग्नरहितेष्वशुभग्रहेषु । यातुर्भयं न भवति प्रतरेत्समुद्रं यद्यश्मनापि किमुतारिसमागमेषु ॥ ४२ ॥ एकांतरक्ष भृगुजात्कुजाद्वा सौम्ये स्थिते सूर्यसुतागुरोर्वा । प्रध्वस्यतेऽरिर्न चिराद्गतस्य वेषाधिको भृत्य इवेश्वरस्य ॥४३॥ शुक्रामाद्वा सौराजीवाद्वा बुधः एकांतरे तृतीयस्थाने यत्र कुत्र स्यात्तदा योगः । निरंतरं यदि भवनेषु पंचसु ग्रहाः स्थिता दिवसकरेण वर्जिताः । यियासतो यदि च भवंति पृष्ठतस्तदा परान्बलभिदिवाशु कंतति ॥ ४४ ॥ प्राक्कपालस्थैर्य हैः पश्चिमदिशि पृष्ठगतत्वम् । अपरकपालस्थैः प्राच्यां खमध्यस्थैरुत्तरदिशि अर्धरात्रस्थैर्दक्षिणदिशि बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रवसेत्पुरुहूतदिशं यदिवांतकृतः पुरुहूतयमं प्रति ॥ ४५ ॥
Aho! Shrutgyanam