Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 208
________________ १८८ मुहूर्तचिंतामणौ कर्मणि । कल्याणयोगो भूपस्य यातुः कल्याणकद्भवेत् ॥ २॥ दिगीशो दिग्बली चेत्स्याब्लग्नेशस्य सुहृद्यदि । विजयो नाम योगोऽयं याता राजा जयी भवेत् ॥ ३ ॥ अत्रिः । सहजस्थानगो भौमो भाग्यस्थश्च बृहस्पतिः । चिंतामणिसमाख्योऽयं यातुः संकल्पपूरकः ॥ ४ ॥ लग्ने शुक्रः शशी बंधौ कर्मस्थाने गुरुर्यदा । मृगेंद्रयोगो विख्यातो यातुः सर्वार्थसाधकः ॥ ५॥ लग्ने भौमो गुरुच्छिद्रे षष्ठस्थाने च भास्करः । मृत्युंजयसमाख्योऽयं सर्वशत्रुनिबर्हणः ॥ ६ ॥ आपोक्लिमगते चंद्रे केंद्रस्थे सुरपूजिते । योगः केंद्र इति ख्यातो यातुरिष्टार्थसिद्धिदः ॥ ७ ॥ चंद्रोदये गुरुश्चास्ते लग्ने वा सुरपूजिते । योगः पारावतो यातुः शुक्र वा लग्नकेंद्रगे ॥ ८ ॥ प्रबले यदि योगोऽसौ गमने सर्वसिद्धिदः ॥ ९॥ रविः षष्ठे सितश्छिद्रे तृतीये भूमिनंदनः । पिनाकियोगो विख्यातो यातुर्विजयकारकः ॥ १० ॥ अन्योन्यक्षेत्रगावेकक्षेत्रे वा कविभास्करौं । मृत्युयोगोऽयमाख्यातो यातुमृत्युप्रदायकः ११ उच्चक्षेत्रगतश्चंद्रो ह्यक्षीणश्च रविर्गुरुः । संजीवनसमाख्योऽयं मृत्युयोगापहारकः ॥ १२ ॥ एकसंगौ जीवशुक्रौ स्यातामन्योन्यसप्तगौ । भयंकराख्ययोगोऽयं यातुर्भीतिप्रदः स्मृतः १३ उच्चमूलत्रिकोणेषु वर्तते गुरुभार्गवौ । अभयाभिधयोगोऽयं भयंकरविनाशनः ॥ १४ ॥ भार्येशो व्ययगो नीचः पुत्रस्थाने शनैश्चरः । विदारिकसमाख्योऽयं यातुः पत्नी निहंत्यसौ ॥ १५ ॥ मार्गेशः शनिसंयुक्तः सप्तमेऽस्तंगतो ग्रहः । विदारिकमिमं मन्ये यातुः पत्नीविनाशकम् ॥ १६ ॥ सप्तमे चंद्रमास्तस्मात्सप्तमे नीचखेचरः । कुटुंबहारको योगो यातुः प्रियतमा हरेत् ॥ १७ ॥ दुर्बलो यदि मार्गेशो निवसेत्पापमध्यगः ॥ पापकुंजरयोगोऽयं यातुः पत्नी निहंत्यसौ ॥ १८ ॥ मार्गेशात्सप्तमे भानुः पंचमे क्रूरखेचरः । विदारिकाख्य एवासौ भार्यामरिवशं नयेत् ॥ १९ ॥ स्वोच्चमूलत्रिकोणस्थः सौम्यः पापविवर्जितः । आनंदार्णवयोगोऽयं धर्मेणैव जयावहः ॥ २० ॥ रत्नावल्याम् । उदयारिनभस्तलगैदिनकृद्यमशीतकरैः । न भवंत्यरयोऽभिमुखा हरिणा इव केसरिणः ॥ २१ ॥ दैवज्ञवल्लभे । ज्ञे सितेन सहितेऽस्तगे विधौ बंधुगे प्रवसता महीभुजा । संगरे रिपुगणो विकीर्यते तूलराशिरिव मातरिश्वना ॥ २२ ॥ मूर्ति वित्तसहजेषु संस्थिताः शुक्रचंद्रसुततिग्मरश्मयः । यस्य यानसमये रणांगणे तस्य यांति शलभा इवारयः ॥ २३ ॥ यात्राशिरोमणौ । यो याति जीवे तनुगे महीशः क्रूरैः स्थितैव्योम्यथवायसंस्थैः । तस्याग्रतः संयति वैरिसेना प्रीतिर्नृपाणामिव नो स्थिरा स्यात् ॥ २४ ॥ राजमार्तडः । लाभारिदुश्चिक्यगतौ यमारौ बलान्विता भार्गवजीवसौम्याः । यस्य प्रयाणे विलयं प्रयांति तस्य द्विषः सर्वरसं यथाप्सु ॥ २५ ॥ फलप्रदीपे। लाभविक्रमसुखस्थिते कवौ कंटकस्थगुरुणा निरीक्षिते । द्यूनरंध्रभववर्जितैः खलैः स्याद्गतोऽभिमतसिद्धिभाङ्नृपः ॥ २६ ॥ सौम्यग्रहैः केंद्रतपःसुतस्थैः क्रूस्त्रिलाभारिगतैर्गता ये। कोपानलः शांतिमुपैति तेषां विरोधिनारीनयनांबुपातैः ॥ २७ ॥ वराहः । एकोऽपि जीवा Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248