Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१९९ कर्दमादिबाहुल्यात् अत्यल्पावृष्टिर्दोषाय न महतीति वदंति तत्र बहुवृष्टया कर्दमापाकरणात् तन्न । सितादौ मार्गशीर्षस्य प्रतिपदिवसे तथा । पूर्वाषाढागते चंद्रे गर्भाणां धारणं भवेदिति कश्यपोक्तर्मार्गादिमासा गर्भग्रहणकालस्तत्र वृष्टिरावश्यकी । यदाह वराहः । पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः स भवति बहुतोयः पंचरूपस्तु मेघ इति ॥ ततश्च गर्भग्रहणयोग्या अल्पा वृष्टिर्न दोषदा महती वृष्टिस्तु गर्भगलनम् । यतो वराहेणोक्तम् । गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निमित्तकृतेति । निमित्तं शुक्रास्तादिकम् सा गर्भगलनरूपा विकृतिः विद्युतोपचीयमाना महांतं दोषमुपजनयति । एतावता महारष्टरेव दोषवत्त्वम् । अत एव । भृशं क्षरंतो जलदा न शस्ता इति बृहद्यात्रायामुक्तम् । तस्मादत्यल्पायामकालदृष्टौ दोषाभावः । अल्पायां त्वल्पदोषः महत्यां तु महादोष इति । स च सप्तरात्रिक इत्युक्तं प्राक् । एकेनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीयेन तु पंचाहं दशरात्रमतः परम् ॥ पौषे तु त्रिदिनं वय माघमासे दिनद्वयम् । फाल्गुमे दिनमेकं तु चैत्रे तु घटिकाद्वयमिति तु आवश्यककार्यविषयम् ॥ ९८ ॥
पूर्वोक्तमेवार्थ स्पष्टीकुर्वन्नावश्यकयात्रायां तच्छांतिकं दुष्टशकुनशांतिकं चातिशकर्या गाथाछंदसाह
अल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान् जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः॥ सूर्यद्रोबिंबे सौवर्णे कृत्वा विप्रेभ्यो दयाहुःशाकुन्ये साज्यं स्वर्ण दत्वा गच्छेत्स्वेच्छाभिः॥९९॥ अल्पायामिति ॥ स्पष्टार्थ प्रथममर्धम् । अतो यत्प्राच्याः पठति । तावत्प्रयाणादिषु भूपतीनामकालवृष्टिः प्रकरोति दोषम् । यावद्भवेत्संचरतां जनानां तथा पशूनां चरणांकिता भूरिति तन्निमूलत्वादुपेक्ष्यम् । स्वयं प्रस्थाने सति मागेमध्ये नास्त्ययं दोषः । आवश्यकयात्रायां दानमाह जीमूतानामिति । जीमूतानां मेघानां निर्घोष शब्दे अकालवृष्टौ वा जातायां सूर्येद्वोर्यथाशक्त्या सौवणे सुवर्णनिर्मिते बिंबे कृत्वा भूपो राजा ब्राह्मणेभ्यो दद्यातत्तः खेच्छया गच्छेत् । प्रसंगाढुष्टशकुनानां दानमाह । दुःशाकुन्य इति ॥ शकुनस्य भावः शाकुन्यं दुष्टं च तच्छाकुन्यं च दुःशाकुन्यं तस्मिन्दुष्टे शकुने प्रस्थानकाले संभूते सति साज्यं सघृतं स्वर्ण विप्रेभ्यो दत्वा खेच्छाभिर्गच्छेत् ।। ९९ ॥ अथ शुभसूचकान् शकुनाच शार्दूलविक्रीडितेनाहविप्राश्वेभफलान्नदुग्धदधिगोसिद्धार्थपद्मांबरं वेश्यावाद्यमयूरचाषनकुला बढेकपश्वामिषम् ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248