Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१८९
1
र्ककुजाकजानां स्वोच्चे विलग्ने स्वगृहे यददुः । यातस्य यांत्यत्र पराः प्रणाशं महाकुलानीव कुटुंबभेदे ॥ २८ ॥ चंद्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्के । सौरारयोभ्रातृगयोश्च यातो नृपः स्वभृत्यानिव शास्ति शत्रून् ॥ २९ ॥ नारदः । स्वोच्चस्थे लग्नगे जीवे चंद्रे चायगते यदि । गतो राजा रिपून् हंति पिनाकी त्रिपुरं यथा ॥ ३० ॥ शुक्रे त्रिकोणे केंद्रस्थे लग्ने चंद्रेथ वा रवौ । शत्रून् हंति गतौ राजा ब्रह्मद्वेषः कुलं यथा ॥ ३१ ॥ पापास्तृतीये हिबुके सितज्ञौ जीवो विलग्ने मृतलांछनो ऽस्ते । यस्योद्गतस्यापि बलं रिपूणां कृतं कृतघ्नेष्विव याति नाशम् || ३२ || यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्रांऽगिरोंऽगारकसौम्यसौराः । द्विषद्बलं स्त्रीवदनानि तस्य कांतानि कांता न विलोकयति ॥ ३३ ॥ पूर्वोक्तयोगे धनगो बुधश्चेच्छशांकसूर्यौ च दशायसंस्थौ । अस्मिन् गतस्यालिकुलोपनीता नानावस्था द्विरदा भवति ॥ ३४ ॥ वराहः । त्रिषण्णवांत्येष्वबलः शशांको बुधो बलीयांश्च गुरुश्च केंद्रे । तस्यारियोषाभरणैः प्रियाणि प्रियाप्रियाणां जनयति सैन्ये ॥ ३५ ॥ चंद्रो - Samः बुधो बली उभौ च त्रिषण्णवांत्येष्वेव भवतस्तदा योगः । केंद्रोपगतेन वीक्षिते गुरुणा खायतुरीयगे सिते । पापैरनवाष्टसप्तगैर्वसुकिं तन्न यदाप्नुयान्नृपः || ३६ || षष्ठाष्ट गौ शुक्रgat प्रयाणे सुरेशपूज्यो गगने यदि स्यात् । रिपुप्रणाशं विषयेषु सौख्यं प्राप्नोति । कीर्तिं विपुलां च भोगम् ॥ २७ ॥ दुश्चिक्यलाभारिगतेऽर्कपुत्रे चतुर्थगे दैत्यगुरौ प्रयाति यदा पुमान् सद्विरदेंद्रयानं कीर्तिं यशः सिद्धिसहस्त्रमेति ॥ ३८ ॥ केंद्रस्थाने सुरपतिगुरौ कंटकस्थे सुरेज्ये छिद्रे सौम्ये प्रवसति यदा त्वष्टमे ग्लौर्यदि स्यात् । येषां क्रूरा रिपुसहजगा राहुकेतू च मूर्तीवायुः कीर्ति द्रविणमतुलं ते लभते यशश्च ॥ ३९ ॥ मूर्ती शुक्रौ सुरपतिगुरौ छिद्र वा त्रिकोणे केंद्रस्थाने शनिरविकुजा लाभगा वा यदि स्युः । ये भूपा यांति शत्रुं विपुलधनमथो सैन्यनाशं रिपूणां कीर्तिं शुद्धं यशश्च प्रमथितरिपवस्ते सुखादाव्रजति ॥ ४० ॥ होरासंस्थे सुरपतिगुरौ भार्गवे कंटकस्थे षष्ठे चंद्रे व्रजति यदि वा कार्ययोगात्क्षितीशः । प्राप्नोत्यग्र्यं कनकतुरगं रूप्यरत्नादिकोशमायुः कीर्ति जयति च तदा मत्तमातंगयूथम् ॥ ४१ ॥ लग्नारिकर्महिबुकेषु शुभेक्षितेषु द्यूनांत्यलग्नरहितेष्वशुभग्रहेषु । यातुर्भयं न भवति प्रतरेत्समुद्रं यद्यश्मनापि किमुतारिसमागमेषु ॥ ४२ ॥ एकांतरक्ष भृगुजात्कुजाद्वा सौम्ये स्थिते सूर्यसुतागुरोर्वा । प्रध्वस्यतेऽरिर्न चिराद्गतस्य वेषाधिको भृत्य इवेश्वरस्य ॥४३॥ शुक्रामाद्वा सौराजीवाद्वा बुधः एकांतरे तृतीयस्थाने यत्र कुत्र स्यात्तदा योगः । निरंतरं यदि भवनेषु पंचसु ग्रहाः स्थिता दिवसकरेण वर्जिताः । यियासतो यदि च भवंति पृष्ठतस्तदा परान्बलभिदिवाशु कंतति ॥ ४४ ॥ प्राक्कपालस्थैर्य हैः पश्चिमदिशि पृष्ठगतत्वम् । अपरकपालस्थैः प्राच्यां खमध्यस्थैरुत्तरदिशि अर्धरात्रस्थैर्दक्षिणदिशि बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रवसेत्पुरुहूतदिशं यदिवांतकृतः पुरुहूतयमं प्रति ॥ ४५ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248