Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
यात्राप्रकरणम् ।
१८३
याने शुभफलदाः स्युः पापारुयाषट्खेषु ३, ११, ६, १०, शुभफलदाः स्युः चंद्र लग्नांत्यारिरंध्रे १, १२, ६, ८, नेष्टः अशुभफलदः शनिः खे दशमे नेष्टः शुक्रोऽस्ते सप्तमे नेष्टः । लग्नेडिति । लग्नेट् यात्रालग्नस्वामी नगांत्यारिरंध्रे सप्तमद्वादशषष्ठाष्टमेषु चेत्तदा नेष्टः अशुभफलद इत्यर्थः । गुरुः । लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगः केऽप्याहुर्भयदो धर्मे शेषस्थाने शुभाव इति ॥ ९६ ॥
अथ योगयात्रा व्याख्यायते । तदारंभप्रयोजनं पादाकुलकेनाहयोगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् ॥ चौराणामपि शुभशकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥ ५७॥ योगादिति ॥ धरणिपतीनां राज्ञां योगाद्वक्ष्यमाणयोगयात्रालग्नवशाद्दृष्टे तिथ्यादौ सिद्धिर्वांछितकार्यनिष्पत्तिः स्यात् । भूदेवानां ब्राह्मणानां ऋक्षगुणैर्नक्षत्रगुणैश्चंद्रबलताराबलविहितनक्षत्रर्त्वादिभिः सिद्धिर्भवति । अपिशब्दात्पंचांग शुद्ध्यादिषु नावश्यकता । चौराणां वक्ष्यमाणैः शुभसूचकशकुनैः सिद्धिर्भवति । एतद्भिन्नानां मनुजानां मुहूर्तात् गिरिशभुजगमित्रा । इति विहितनक्षत्रस्वामिकमुहूर्तात्सिद्धिर्भवति ॥ ९७ ॥
अथ योगात्रानं मंजुभाषिण्याह
सहजे रविर्दशमभे शशी तथा शनिमंगला रिपुगृहे सितः सुते ॥ हिgh बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः॥५८॥
सहजेरविरिति ॥ रविः सहजे तृतीये स्यात् शशी चंद्रो दशमभे दशमस्थाने शनिमंगलौ रिपुगृहे षष्ठस्थाने स्यातां सितः सुते पंचमे बुधो हिबुके चतुर्थे गुरुरपि लग्नगश्चेत्स्यात् एवंविधे योगे राजा प्रचलितः अचिरात्स्वल्पकालेनैवारीन् जयति वशीकरो - तीत्यर्थः ॥ ५८ ॥
अथ योगांतरं गाथयाह
भ्रातरि सौरिर्भूमिसुतो वैरिणि लग्ने देवगुरुः ॥
आयगतेऽशत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥ ५९ ॥
भ्रातरि सौरिरिति ॥ भ्रातरि तृतीये शनिः वैौरणि षष्ठे भूमिसुतो मंगलः अर्के आयगते एकादशे एवंविधे योगे राज्ञां शत्रुजयो भवेत् चेदैत्यगुरुः शुक्रो ऽनुकूलः यातव्यदिष्टष्ठवर्ती भवति ॥ ५९ ॥
अन्यद्योगांतरं भुजंगप्रयातार्धेनाह
जीव इंदु
वैरिगोऽर्कः प्रयातो महींद्रो जयत्येव शत्रून् ॥ ६० ॥
जीव इति ॥ स्पष्टार्थः । तथाच नारदः । जीवार्कचंद्रा लग्नारिरंध्रगा यदि गच्छतः । तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनीति ॥ ६० ॥
Aho! Shrutgyanam

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248