Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
१८२
मुहूर्तचिंतामण
अथ पर्युषितयात्रा योगचतुष्टयमनुष्टुभैद्रवजया चाहमृगे गत्वा शिवे स्थित्वादितौ गच्छञ्जयेद्रिपून् ॥ मैत्रे प्रस्थाय शाहि स्थित्वा मूले व्रजंस्तथा ॥ ५२ ॥ प्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेदैिवे || वस्वंत्यपुष्ये निजसीनि चैकरात्रोषितः क्ष्मां लभतेऽवनीशः ५३ मृगेति । प्रस्थायेति च ॥ मृगे स्वगृहाद्यातव्यदिगभिमुखं कस्यचिदिष्टस्य गृहे गत्वा प्रस्थाय आर्द्रायां तस्मिन्नेव गृहे स्थित्वोषित्वादितौ पुनर्वसौ गच्छन् तद्गृहं त्यक्त्वा ग्रामाद्वहिरेव गच्छन् रिपून् शत्रून् जयेत् अयमेको योगः । एवमेव मैत्रेऽनुराधायां प्रस्थाय शाक्रे ज्येष्ठायां स्थित्वा मूले व्रजन तथा जयेदित्यर्थः अयं द्वितीयो योगः । तथा हस्ते प्रस्थायानिलतक्षधिष्ण्ये स्वातीचित्रानक्षत्रद्वये स्थित्वा द्विदैवे विशाखायां जयार्थी भूपादिः प्रवसेद्देशांतरं गच्छेत् अयं तृतीयः । वस्वंत्यपुष्येषु निजसीनि स्वनगर प्रांते प्रस्थितः सन् यद्येकरात्रोषितः स्यात्तदाऽवनीशो राजा क्ष्मां भूमिं शत्रोरिति शेषः । लभते जयेन प्रामोतीत्यर्थः । अयं चतुर्थो योगः ॥ ५२ ॥ ५३ ॥
अथ समयबलमनुष्टुभाह
उषःकालो विना पूर्वी गोधूलिः पश्चिमां विना ॥
विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥ ५४ ॥ उषःकाल इति । सन्शब्दश्चरणचतुष्टयेऽपि संबध्यते । उषःकालः पूर्वी विना याने यात्रायां सन् । एवं सर्वत्र । वराहेण तु दिग्विशेषे समयविशेषे प्रशस्तोऽभिहितः । यथा पूर्वाह्णे तूत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत् । अपराह्ने व्रजेद्याम्यामर्धरात्रे तु पश्चिमामिति ॥ ५४ ॥
अथ लग्नादिभावानां संज्ञा अनुष्टुभाह
लग्नाद्भावाः क्रमाद्देह १ कोश२धानुष्कश्वाहनम् ४ ॥ मंत्रो५रि६ मर्ग ७ आयुश्च हृदयापारा १० गम ११व्ययाः १२ ।। ५५ ॥ लग्नाद्भावा इति ॥ हन्मनः । स्वांतं हृन्मानसं मन इत्यभिधानात् । आगमः प्राप्तिः अन्यत्स्पष्टम् । एवंविधसंज्ञाकथनप्रयोजनं तु क्रूरग्रहसाहित्ये तत्तद्भावानां पीडा । शुभग्रहसाहित्ये तत्तद्भावानां शुभमित्यर्थः ॥ ५९ ॥
अथ शालिन्या विशेषफलमाह
केंद्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापाख्यायषट्खेषु चंद्रः ॥ नेष्टो लग्नांत्यारिरंध्रे शनिः खेऽस्ते शुक्रो लग्नेट् नगांत्यारिरंध्रे ॥ ५६ ॥ केंद्रे कोण इति ॥ शुभग्रहाः यदि केंद्रे कोणे १, ४, ७, १०, ९, ९, स्युस्तदा
Aho! Shrutgyanam

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248