Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
१५६
मुहूर्तचिंतामणौ ताम्रपात्रे जलैः पूणे गंधपुष्पैरलंकते । तंडुलस्थे रत्नयुते शुचिभूमावहर्पतेः ॥ मंडला|दयं वीक्ष्य जलपात्रे विनिक्षिपेत् । तत्र मंत्रः । यंत्राणां मुख्ययंत्रं त्वमिति धात्रा पुरा कृतम् । दंपत्योरायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रकमेतस्मादिष्टसिद्धिप्रदं भवेत् । अथवा साधयेत्कालं द्वादशांगुलशंकुनेति । शंकुघटीज्ञानं रामविनोदे मयोक्तं तत एव ज्ञेयम् ॥ १०७ ॥ अथ विवाहादौ शुभकार्येऽवश्यवानविस्मरणार्थं शार्दूलविक्रीडितत्रयेणाह
उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चंद्रज्योशनसामथास्तमयनं तिथ्याः क्षयर्डी तथा ॥ गंडांतं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गास्तथा ॥ १०८ ॥ सेंदुक्रूरखगोदयांशमुदयास्ताशुद्धिचंडायुधान् खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् ॥ बाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितं दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥ १०९ ॥
राक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं वेधोत्पातहतं च केतुहतभ संध्योदितं भं तथा ॥ तबच्च ग्रहभिन्नयुद्धगतभं सर्वानिमान्संत्यजेदुद्वाहे शुभकर्मसु ग्रहकृतान् लग्नस्य दोषानपि ॥ ११० ॥
॥ इति मु० चिंता० षष्ठं विवाहप्रकरणं समाप्तम् ।। ६ ॥ उत्पातानिति । सेंदुरेति । क्रूराक्रांतेति च ॥ उत्पातादीन् उद्वाहे विवाहे यज्ञोपवीतादौ शुभकर्मसु च त्यजेदिति तृतीयश्लोकेनान्वयः । उत्पातान् दिव्यभौमांतरिक्षान् लक्षणया तत्संबंधि सप्त वज्योन दिवसान् पातो महापातः क्रांतिसाम्यमिति यावत् दग्धतिथयश्चापांत्यगे गोघटगे इत्यादिनोक्ताः । एतैः सह उत्पातं त्यजेदित्यर्थः । तथा दुष्टान् व्यतीपातादियोगान् चंद्रगुरुशुक्राणामस्तमयनमस्तम् तिथ्याः क्षयर्थी तिथिक्षयं तिथिवृद्धिं च गंडांतं तिथिनक्षत्रलग्नानां त्रिविधम् विष्टिर्भद्रा संक्रमदिनं संक्रमकालादुभयतो वा घटिका अयने विषुवे च पूर्वापरदिनसहितसंक्रांतिदिनं ज्ञेयम् ताभ्यां सहितमिति पूर्वेण संबंधः । तन्वंशपास्तं तनुलेग्नं अंशो लग्नगतो विहितनवांशः तौ पातः तो तन्वंशपो तयोरस्तम् । लग्नेशास्तं लग्ननवांशस्वाम्यस्तं च तथा तन्वंशेशविधून लग्नेशनवांशेशचंद्रान अष्टमषष्ठस्थानगान तथा पापग्रहवर्गान् ॥१०८॥ सेंदुक्रूरखगोदयांशम् इंदुसहितं लग्न लग्नांशं च क्रूरग्रहसहितं लग्नं लमांशं चेत्यर्थः । उदयास्तशुद्धिं उदयशुद्धिमस्तशुद्धिं च इतरथा ज्ञेयमशुभामित्याद्युक्ताम चंडायुधं हर्षणवैधृतिसाध्येत्यादिनोक्तम् । खाजूंरं व्याघातगंड इत्यादिनोक्तम् । दशयोगः सूर्यक्षेचं
Aho ! Shrutgyanam

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248