________________
१५६
मुहूर्तचिंतामणौ ताम्रपात्रे जलैः पूणे गंधपुष्पैरलंकते । तंडुलस्थे रत्नयुते शुचिभूमावहर्पतेः ॥ मंडला|दयं वीक्ष्य जलपात्रे विनिक्षिपेत् । तत्र मंत्रः । यंत्राणां मुख्ययंत्रं त्वमिति धात्रा पुरा कृतम् । दंपत्योरायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रकमेतस्मादिष्टसिद्धिप्रदं भवेत् । अथवा साधयेत्कालं द्वादशांगुलशंकुनेति । शंकुघटीज्ञानं रामविनोदे मयोक्तं तत एव ज्ञेयम् ॥ १०७ ॥ अथ विवाहादौ शुभकार्येऽवश्यवानविस्मरणार्थं शार्दूलविक्रीडितत्रयेणाह
उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चंद्रज्योशनसामथास्तमयनं तिथ्याः क्षयर्डी तथा ॥ गंडांतं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गास्तथा ॥ १०८ ॥ सेंदुक्रूरखगोदयांशमुदयास्ताशुद्धिचंडायुधान् खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् ॥ बाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितं दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥ १०९ ॥
राक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं वेधोत्पातहतं च केतुहतभ संध्योदितं भं तथा ॥ तबच्च ग्रहभिन्नयुद्धगतभं सर्वानिमान्संत्यजेदुद्वाहे शुभकर्मसु ग्रहकृतान् लग्नस्य दोषानपि ॥ ११० ॥
॥ इति मु० चिंता० षष्ठं विवाहप्रकरणं समाप्तम् ।। ६ ॥ उत्पातानिति । सेंदुरेति । क्रूराक्रांतेति च ॥ उत्पातादीन् उद्वाहे विवाहे यज्ञोपवीतादौ शुभकर्मसु च त्यजेदिति तृतीयश्लोकेनान्वयः । उत्पातान् दिव्यभौमांतरिक्षान् लक्षणया तत्संबंधि सप्त वज्योन दिवसान् पातो महापातः क्रांतिसाम्यमिति यावत् दग्धतिथयश्चापांत्यगे गोघटगे इत्यादिनोक्ताः । एतैः सह उत्पातं त्यजेदित्यर्थः । तथा दुष्टान् व्यतीपातादियोगान् चंद्रगुरुशुक्राणामस्तमयनमस्तम् तिथ्याः क्षयर्थी तिथिक्षयं तिथिवृद्धिं च गंडांतं तिथिनक्षत्रलग्नानां त्रिविधम् विष्टिर्भद्रा संक्रमदिनं संक्रमकालादुभयतो वा घटिका अयने विषुवे च पूर्वापरदिनसहितसंक्रांतिदिनं ज्ञेयम् ताभ्यां सहितमिति पूर्वेण संबंधः । तन्वंशपास्तं तनुलेग्नं अंशो लग्नगतो विहितनवांशः तौ पातः तो तन्वंशपो तयोरस्तम् । लग्नेशास्तं लग्ननवांशस्वाम्यस्तं च तथा तन्वंशेशविधून लग्नेशनवांशेशचंद्रान अष्टमषष्ठस्थानगान तथा पापग्रहवर्गान् ॥१०८॥ सेंदुक्रूरखगोदयांशम् इंदुसहितं लग्न लग्नांशं च क्रूरग्रहसहितं लग्नं लमांशं चेत्यर्थः । उदयास्तशुद्धिं उदयशुद्धिमस्तशुद्धिं च इतरथा ज्ञेयमशुभामित्याद्युक्ताम चंडायुधं हर्षणवैधृतिसाध्येत्यादिनोक्तम् । खाजूंरं व्याघातगंड इत्यादिनोक्तम् । दशयोगः सूर्यक्षेचं
Aho ! Shrutgyanam