________________
विवाहप्रकरणम् ।
१५५
लस्पष्टगतिर्गुणनीया षष्ट्या भाज्या यल्लब्धं तेंऽशाः अवशिष्टं कलादि येंऽशावयवास्ते आदिशब्दवाच्याः तैर्यातक्षं यातराशिः सूर्यमुक्तमेषादिराशिर्युक्तः सन् तात्कालिकः स्पष्टभास्करः स्यात् ॥ १०४ ॥
अथ लग्नानयनमनुष्टुभाह
तनोरिष्टांशकात्पूर्वं नवांशा दशसंगुणाः ॥ रामाप्ता लब्धमंशाद्यं तनोर्वर्गादिसाधने ॥ १०५ ॥
तनोरिति ॥ लग्नस्य क्रियमृगास्येत्यादिना यो नवांशी विचारितः स यावत्संख्याक आगच्छेत्तत्पूर्वनवांशा यावंतः स्युस्ते दशगुणाः रामैस्त्रिभिराप्ता यल्लब्धं अंशाद्यं अंशकलाविकलात्मकं तत्तनोरिष्टकालिकंभुक्तं स्यात्तेन कृत्वा प्रागुक्तकुजशुक्र सौम्येत्यादिप्रकारेण षड्डुर्गसाधनं स्यात् ॥ १०५ ॥
'अथैवं साधिताभ्यां रविलग्नाभ्यां घटिकानयनं शालिन्याहअर्काल्लग्नात्सायनाङ्गोग्यभुक्तै भागैर्निनात्स्वोदयात्खाग्निभक्तात् ॥ भोग्यं भुक्तं चांतरालोदयात्यं षष्ट्या भक्तं स्वेष्टनाड्यो भवेयुः १०६
अर्कादिति । अयनांशसहितसूर्यात् राशिभोग्यांशैः सायनसूर्यकांतराशेः स्वदेशीय उदयः मेषादिराशीनां पलात्मकं प्रमाणं गुण्यं खामिभिस्त्रिंशता भक्तं लब्धानि भोग्यानि पलानि स्युः । एवं लग्नात्सायनांशात् । भुक्तांशैः स्वोदयो गुण्यः । खानिभक्तो लब्धानि भुक्तानि पलानि एवं जातानां भोग्यभुक्तपलानामैक्यं कार्यं तत्सायनांश लग्नार्कयोरंतरालोदयपलैर्युक्तं कार्यं षष्ट्या भक्तं सूर्योदयादिष्टघटिका भवेयुः ॥ १०६ ॥
विशेषं शालिन्याह
चेनार्कों सायनावेकराशौ तद्विश्लेषनोदयः खानिभक्तः ॥ स्वेष्टः कालो लग्नमूनं यदाद्रात्रेः शेषोऽकत्सषभान्निशायाम् ॥ लग्नाविति ॥ सायनांशी लग्नाक एकराशौ भवतस्तयोर्विश्लेषों ऽतरांशास्तैर्गुणितः स्वदेशीय उदयः ततः खानिभक्तो लब्धमिष्टकालः सूर्योदयात्स्यात् । तत्र यदाऽकत् सायनादेकराशिस्थितं लग्नमूनं स्यात् तदा य इष्टकाल आगतः स सूर्योदयात्प्रायात्रिशेषो भवेत् । अयमर्थः । आगत इष्टकालः षष्ट्यां प्रपात्य प्राग्दिनीय सूर्योदयानंतरमेतावानिष्टकालः अथवा रात्रिमानात् प्रपात्य प्राग्दिनीय सूर्यास्तानंतर मेतावानिष्टकालः । अथ रात्रौ विशेष उच्यते । निशायां रात्रौ सूर्यात् सषड्भात् राशिषट्कयुक्तात्प्रागुक्तप्रकारेणार्कालग्नादित्यादिनेष्टकालः साध्यः स सूर्यास्तानंतरं भवेत् । एवमानीते इष्टकाले अंशप्रवृत्तेः पंच पलानि योज्यानि० इति संप्रदायः । तत्समये परस्परदर्शनं कार्यमित्याह । कश्यपः । अन्योऽन्यवीक्षणं सम्यक् सुलग्ने कारयेत्सदेति । सुलग्नसाधनं घटिकायंत्रेण । तत्र घटस्थापने नारदः ।
1
Aho! Shrutgyanam