Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
१६४
मुहूर्तचिंतामणी
दशानामन्यतमं गृहं यद्युदयो लग्नं स्यात्तदापि विजय एव शत्रुक्षयः स्यादित्यर्थः ॥ २ ॥ अथान्यं प्रश्नं मंजुभाषिण्याह
रिपुजन्मलग्नभमथाधिपौ तयोस्तत एव वोपचयस चेद्भवेत् ॥ हिबुके सुनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः ॥ ३ ॥
रिपुजन्मलग्नभमिति ॥ रिपोः शत्रोः जन्मलग्नभं जन्मलग्नं जन्मराशिश्व तच्चेप्रभाके चतुर्थे द्युने सप्तमे वा स्यात्तदा राज्ञो जयो भवेत् । अथवा तयोः शत्रुज - न्मलग्नराश्योरधिपौ स्वामिनौ प्रश्भलग्नाद्धिबुके छुने वा स्यातां तदापि विजय एव अथवा तत एव ताभ्यां शत्रोर्जन्मलग्नजन्मराशिभ्यामेवोपचयगृहं ३, ६, १०, ११ प्रश्नलग्राद्धिबुके द्युने वा स्यात्तदापि जय एव । अथवा तनौ प्रश्भलग्ने शुभवर्गकः शुभग्रहाणां षड्वर्गकचेत्स्यात्तदापि जय एव । अथवा यदि मस्तकोदयाः शीर्षोदयराशयः प्रश्भलग्नगताश्चेत्स्युस्तदापि जय एव । वराहः । उदयमुदयपं वा जन्मभं जन्मपं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः । विनिहतमरिपक्षं विद्धि शत्रोरिदं वा हिबुकगृहसमेतं पृच्छतोऽस्तस्थितं वेति ॥ ३ ॥
अथान्यं प्रश्नं त्रोटकेनाह
यदि पृच्छितनौ वसुधारुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् ॥ यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥ ४ ॥
यदीति ॥ अत्र वसुधापतेर्जय इत्यनुवर्तते । यदि ष्टच्छितनौ प्रश्भलने वसुधा भूमी रुचिरा स्यात् अथवा यदि शुभवस्तु मंगलवस्तु मंगलवस्त्राभरणादि श्रुतिदर्शनगं श्रवणगोचरम् दर्शनमत्र चाक्षुषम् । अथवा प्रष्टा आदरतो दैवज्ञं पृच्छति तदापि वसुधापतेर्जयः स्यादिति सर्वत्र व्याख्येयम् । अथवा चरलनं मेषकर्कतुलामकराख्यं यदि प्रश्ननं शुभग्रहैष्टं तं वा तदापि जय एव ॥ ४ ॥
अथाशुभफलदं प्रश्नं मालिन्याह
विधुकुजयुतलग्ने सौरिदृष्टेऽथ चंद्रे मृतिभमदनसंस्थे लग्नगे भास्करेऽपि ॥ हिबुकनिधनहोराद्यूनगे वापि पापे
सपदि भवति भंगः प्रश्नकर्तुस्तदानीम् ॥ ५ ॥ विधुकुजेति ॥ चंद्रमंगलयुक्ते लग्ने सौरिणा शनिना दृष्टे तदा प्रश्नकर्तुर्भगः पराजयो नाशो वा स्यात् । अथ चंद्रे मृतिभमदनसंस्थे चंद्रे अष्टमे सप्तमे वा लग्ने सूर्ये च सति एवंविधे योगे प्रष्टुः सपदि भंगः स्यात् अव्ययानामनेकार्थत्वात् । अपिशब्दो विपर्ययार्थः ।
Aho! Shrutgyanam

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248