Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
१६८
मुहूर्तचिंतामणौ पूर्वेति ॥ पूर्वात्रये प्रथमाः षोडश नाड्यो निषिद्धाः कृत्तिकायामेकविंशतिः मघायामेकादश भरण्यां सप्त घटिकाः त्याज्या इत्यर्थः । स्वातीविशाखाज्येष्ठाश्लेषानामाद्याश्चतुर्दश घटिकास्त्याज्याः। भरद्वाजः । भरण्यां सप्त घटिका वह्निभे चैकविंशतिः । एकादश घटीः पित्र्ये त्रिपूर्वासु च षोडश ॥ स्वातीसार्पविशाखाञज्येष्ठासु च चतुर्दश । वर्जयेच्छेषघटिका यात्रायां शुभदा मता इति ॥ १२॥ ___ अथ मतांतरेण वय॑त्वमिंद्रवजयाहपूर्वार्धमाग्नेयमघानिलानां त्यजेडि चित्राहियमोत्तरार्धम् ॥ नृपः समस्तां गमने जयार्थी स्वाती मघां चोशनसो मतेन ॥१३॥ पूर्वार्धमिति ॥ स्पष्टार्थम् ॥ १३ ॥ अथ भानां जीवपक्षादिकाः संज्ञा भुजंगप्रयातेनाह
तमोभुक्तताराः स्मृता विश्वसंख्या: शुभो जीवपक्षो मृतश्चापि भोग्याः॥ तदाक्रांतभं कर्तरीसंज्ञमुक्तं
ततोऽलंदुसंख्यं भवेद्स्तनाम ॥ १४ ॥ तमोभुक्तेति ॥ तमो राहुर्वक्री ग्रहस्तेन भुक्त्वा मुक्ता एवंविधा विश्वसंख्यास्त्रयोदशसंख्यास्तारा नक्षत्राणि जीवपक्षः जीवपक्षसंज्ञानि शुभकराणि । भोग्याः राहुणाक्रांतनक्षत्रात् भोग्यानि गम्यानि त्रयोदश भानि मृतो मृतपक्षसंज्ञानि । तदाक्रांतभं तेन राहुणाक्रांतभं कर्तरीत्येवनामकं स्यात् । यथा । राहुर्हस्तनक्षत्रे तेन भुक्तानि चित्रास्वातीप्रमुखानि पूर्वाभाद्रपदांतानि त्रयोदश जीवपक्षः तदाक्रांतभाद्धस्तात्पंचदशमुत्तराभाद्रपदाख्यं ग्रस्तसंज्ञम्। तेन राहुणा भोग्यानि उत्तराफाल्गुनीपूर्वाफाल्गुनीमघाश्लेषापुष्यपुनर्वस्वामृगरोहिणीकृत्तिकाभरण्यश्विनीरेवत्याख्यानि मृतपक्षः । हस्तस्तु कर्तरीसंज्ञमिति ॥ १४ ॥ अथ जीवपक्षादीनां फलं शार्दूलविक्रीडितेनाहमार्तडे मृतपक्षगे हिमकरश्चेज्जीवपक्षे शुभा यात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा ॥ ग्रस्तः मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी यायींदुःस्थितिमान् रविर्जयकरौ तौ दो तयोर्जीवगौ ॥१५॥ मातंड इति ॥ मृतपक्षगे मातडे सूर्ये सति चंद्रश्चेज्जीवपक्षे स्यात्तदा यात्रा शुभा स्यात् । विपरीतगे मार्तडे जीवपक्षगे सति चंद्रश्चन्मृतपक्षगः तदा यात्रा क्रियमाणा यातुः क्षयकरी स्यात् । द्वौ सूर्याचंद्रमसौ चेन्जीवपक्षे स्यातां तदा शुभा शुभतरेत्यर्थः। अर्थाभी
Aho! Shrutgyanam

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248