________________
९२
मुहूर्तचिंतामणी
अथ दोलारोहणमुहूर्तं वसंततिलकापूर्वार्धेनोत्तरार्धेन निष्क्रमणमुहूर्तं चाहदंतार्कभूपधृतिदियितवासरे स्था द्वारे शुभे मृदुलघुभैः शिशूनाम् ॥ दोलाधिरूढरथ निष्क्रमणं चतुर्थमासे गमोक्तसमयेऽर्कमितेऽह्नि वा स्यात् ॥ १५ ॥
तार्केति ॥ दंता द्वात्रिंशत् अर्का द्वादश भूपाः षोडश धृतयोऽष्टादश दिशो दश एतन्मितदिवसे तथा शुभवारे मृदुलधुधुवनक्षत्रैरुपलक्षिते बालानां दोलाधिरूढिः दोलायामधिरूढिरारोहः स्यात् अथ चतुर्थमासे गमोक्तसमये यात्राप्रकरणोक्तसमीचीनकाले शिशूनां निष्क्रमणाख्यसंस्कारपूर्वकं गृहाद्बहिर्गमनं स्यात् । वा अथवा अर्कमितेऽह्नि द्वादशदवसे कुर्यात् । गृहान्निष्क्रमणं सूनोश्चतुर्थे मासि कारयेत् । यात्रोक्ते समये मासि तृतीये द्वादशेऽह्नि वेति गुरुवचनात् ॥ १९ ॥
अथ जलपूजामुहूर्तं भुजंगप्रयातेनाह
कवी ज्यास्त चैत्राधिमासे न पौषे जलं पूजयेत्सूतिकामासपूत || वुर्वेदीज्यवारे विरिक्ते तिथौ हि श्रुतीज्या दितींद्वर्क नैऋत्य मैत्रैः ॥ १६ ॥
कवी ज्यास्तेति ॥ शुक्रगुवरिस्ते चैत्रे अधिमासे पौषे माससमाप्तौ सूतिका प्रसूता स्त्री जलं न पूजयेत् । एतव्यतिरिक्तकाले तथा बुधचंद्रगुरुवारे रिक्तावर्जिततिथौ - श्चितं श्रवणपुष्यपुनर्वसुमृगहस्तमूलानुराधा एभिर्नक्षत्रैः सहिते दिने जलं पूजयेत् । अथ क्वचिद्दुग्धपानमुहूर्तः । एकत्रिंशे वासरे वा द्वितीये जन्म वा शुद्धलग्नेऽनुकूले । शंखे क्षीरं सन्निदध्याच्छिशूनां व धात्री पूज्यपूजां विधाय ॥ १६ ॥
अथान्नप्राशनं स्वग्धरयाह
रिक्तानंदाष्टदर्श हरिदिवसमथो सौरिभौमार्कवारान् लग्नं जन्मर्क्षलग्नाष्टमगृहलवगं मीनमेषालिकं च ॥ हित्वा षष्ठात्समे मास्यथ हि मृगदृशां पंचमादोजमा से नक्षत्रैः स्यात्स्थिराख्यैः समृदुलघुचरैर्वालकान्नाशनं सत् १७ रिक्तानंदेति ॥ अथो निष्क्रमणानंतरमेवंविधे काले बालकानामन्नप्राशनं सत् शुभं स्यात् । तत्रैते वर्ज्याः । रिक्तानंदाष्टदर्शाः ४, ९, १४, १, ६, ११, ८, ३० हरिदिवसं द्वादशी एतास्तिथीर्हित्वा उपलक्षणत्वात्तिथिक्षयं च हित्वा शनिभौमरविवारांश्च हित्वा जन्मर्क्षलग्नाष्टमगृहलवगं लग्नं च हित्वा जन्मराशिजन्मलग्ने ताभ्यामष्टमगृहं अष्टमलवोऽष्टमनवांशस्तौ गच्छति प्राप्नोत्येवंविधं लग्नं त्यजेदित्यर्थः । जन्मराशिविलग्नाभ्यां नैधनेंऽशे च वर्ज -
Aho! Shrutgyanam