Book Title: Mandal Prakaran Author(s): Chaturvijay Muni Publisher: Jain Atmanand Sabha View full book textPage 8
________________ ॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीमद्-विनयकुशलविरचितस्वोपज्ञवृत्तिसङ्कलितं मण्डलप्रकरणम्। -*OKश्रीमद्वीरजिनं नत्वा, नित्यानित्यार्थदेशकम् । मण्डलादिविचारस्य, कुर्वे वृत्तिं सुबोधिकाम् ॥१॥ अन्यत्र ग्रन्थेषु विस्तराभिहितान् चन्द्रादिमण्डलादिविचारानवेश्यात्र संक्षेपेण तद्विचाराभिधित्सया मण्डलप्रकरणाभिधानस्य ग्रन्थस्येमामाद्यां गाथामाह--- पणमित्र वीरजिणिंद, भवमंडलभमणदुक्खपरिमुकं । चंदाइमंडलाई-विवारलवमुद्धरिस्सामि ॥ १ ॥ पणमिः । श्रीवीरजिनेन्द्रं 'प्रणम्य' नत्वा, किंलक्षणं वीरम् ? भवमण्डलभ्रमणस्य यदुःखं तेन परिमुक्तं-रहितं, चन्द्रादिमण्डलादिविचारलेशमुद्दरिष्यामि, जीवाभिगमाद्यागमादिति शेषः । इह चन्द्रादयः पञ्च-चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारका ५ रूपाः, तेPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72