Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(५६) विनयकुशलविरचितं
सव्वभंतर अभिई, मूलं पुण सव्वबाहिरे होई । सव्वोवरिं तु साई, भरणी सव्वस्स हिट्ठिम्मि ॥११॥ सव्व० । उत्तरस्यां दिशि जगतीतोऽशीत्यधिकशते सर्वाभ्यन्तरे मण्डलेऽभिजिन्नक्षत्रम् । पुनः सर्वबाह्ये मण्डले दक्षिणस्यां दिशि मूलं सदाप्यवस्थितं चरति, तत्र मण्डलेऽष्टौ नक्षत्राणि सन्ति, परं चन्द्रमण्डलं षट्पञ्चादेकषष्टिभागप्रमाणम् , नक्षत्रविमानं तु क्रोशमेकमेव, ततो मण्डलविष्कम्भप्रान्ते मूलम् , शेषाणि तन्मण्डलस्थान्यपि किच्चिदर्वाक् संभाव्यन्ते । एवमभिजिदपि द्वादशसु सर्वाभ्यन्तरे ज्ञेयम् । ऊर्धाधश्च चतुर्योजने नक्षत्रपटले सर्वेषां नक्षत्राणामुपरि खातिनक्षत्रम्, सर्वेभ्योऽपि नक्षत्रेभ्योऽधस्तनं भरणी नक्षत्रं चरति ॥ ९१ ॥ अथ तारकाणां खरूपमाहरिक्खाण व ताराण वि, मंडलगाइं अवट्ठियाइँ सया।। णेअव्वाई णवरं, संपइ अपसिद्धसंखाई ॥ १२ ॥ रिक्खा० । नक्षत्राणामिव तारकाणामपि मण्डलानि सदाप्यवस्थितानि ज्ञातव्यानि, प्रतिनियते निजे निज एव मण्डले सञ्चरणात् । न चैवमाशङ्कनीयमेषां गतिर्न, यतस्तेऽपि प्रदक्षिणया जम्बूद्वीपगतमेकमेवानुलक्षीकृत्य परिभ्रमन्ति, न च दक्षिणोत्तरगाः । ये दक्षिणचारिणो ये चोत्तरचारिणस्ते सर्वदा तथैव । तेषां मण्डलादिसंख्या सांप्रतीनशास्त्रे न दृश्यते ॥ ९२ ॥ अथ भूमितः कियदूध ज्योतिश्चक्रं चरति तदाह. समभूतला उ अट्ठहिं, दसूणजोअणसएहिं आरम्भ ।
उवरि दसुत्तरजोत्रण, सयम्मि चिट्ठन्ति जोइसिया ॥१३॥

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72