Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम्
( ६१ )
श्चत्वार उत्तप्तकनकवर्णाः सन्ति " || ९६ ॥ अथ मनुष्यलोक बहिर्वर्तिनां ज्योतिष्काणां किञ्चित्स्वरूपमाह—
चित्तंतरलेसागा, चंदा सूरा वा बाहिं । अभिजिजोए चंदा, सूरा पुरा पुस्सजोए ।। ९७ । चित्तं ० । मनुष्यलोकाद्वहिर्दिवसा रात्रयश्यावस्थिताः सन्ति, यतचित्रान्तरलेश्याकाश्चन्द्राः सूर्याश्च । सूर्याणामन्तरे चन्द्राचन्द्राणामन्तरे सूर्याः, कोऽर्थः ? यत्र स्थाने दिवसस्तत्र सर्वकालं दिवस एव, यत्र च रात्रिस्तत्र सर्वदा रात्रिरेव । तत्र यथा चन्द्रसूर्या अवस्थतास्तथा रात्रिदिवसा अप्यवस्थिताः । तत्रत्याश्चन्द्रा नात्यन्तं शीताः सूर्याश्च नात्यन्तमुष्णरश्मयः । तथाभिजिन्नक्षत्रयोगे सर्वे चन्द्राः सर्वदा, सूर्याः पुनः पुष्यनक्षत्रयोगे सन्ति । तत्रान्यानि सर्वाणि नक्षत्राणि सन्ति परं भोग्यत्वेनैते स्तः । एवं ग्रहनक्षत्रतारका अपि स्थिरा ज्ञेयाः । एषां विमानानां मानं चरज्योतिष्कादर्धम्, यथा चन्द्राणामष्टाविंशतिरेकषष्टिभागा आयामो विष्कम्भव, उच्चत्वे चतुर्दशभागाः । सूर्याणां चतुविंशतिरेकषष्टिभागा आयामो विष्कम्भव, उच्चत्वे द्वादश भागाः । ग्रहाणामेकं क्रोशमुच्चत्वेऽर्धम् । नक्षत्राणामर्द्धक्रोशमुच्चत्वे चतुर्थांशः । ताराणां क्रोशचतुर्थीश उच्चत्वेऽष्टमांशः । स्थिराणां ज्योतिष्काणामायूंषि चराणां पञ्चानामिव ज्ञेयानि । किञ्च स्थिरचन्द्रसूर्याणां पतिविषये बहूनि मतानि सन्ति तान्यत्र ग्रन्थगौरवभयान्न लिखितानि, संग्रहणीच्यादिभ्यो ज्ञेयानि ॥ ९७ ॥
तव गणगय यदिणे सरसूरीसर विजय से सुपसाया । नरखित्तचारिचंदाइयाण मंडलगमाईणं ॥ ९८ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72