Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(६२) विनयकुशलविरचितं
एसो विधारलेसो, जीवाभिगमाइआगमेहितो । विणयकुसलेण लिहियो, सरणत्थं सपरगाहाहिं ॥१६॥
॥इति मण्डलप्रकरणं सपूर्णम् ॥ तव । एसो० । स्वकृतपरकृतगाथाभिः स्मृत्यर्थं लिखितो विचारलेशो न नूतनो विहितः किन्तु श्रीमुनिचन्द्रमूरिकतमण्डलकुलकमेव प्रतिसंस्कृतं जीवाभिगमादिगाथाभिः कतिभिः कतिभिभूतनाभिश्च । शेष स्पष्टम् ॥९८॥९९॥ इति मण्डलप्रकरणवृत्तिः संपूर्णा ॥
अथ प्रशस्तिः । गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः । श्रीमदकब्बरनरवरविहितप्रवलप्रमोदा ये ॥१॥ तेषां शिशुना वृत्तिः, स्वोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणाहपुरे, करवाणरसेन्दु १६५२ मितवर्षे ॥२॥ विरचितविबुधानन्दाः, विबुधाः श्रीलाभविजयनामानः । तैरेतस्याः शोधनसानिध्यमधायि सुप्रज्ञैः ॥३॥ यच्च विरुद्धं किश्चिद्भवति हि मतिमान्यतस्तथापीह । शोध्यमनुग्रहबुद्ध्या, येनेयं भवति सुपवित्रा ॥४॥

Page Navigation
1 ... 67 68 69 70 71 72