Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( ५९ )
जोइ ० । इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यस्फटिकमयानि भवन्ति । यानि पुनर्लवणसमुद्रे शिखाचारीणि ज्योतिष्क विमानानि तानि तथाजगत्स्वा - भाव्यादुदकस्फाटनस्वभावस्फाटिकमयानि, ततस्तेषामुदकमध्ये चरतामुदकेन न व्याघातः, वारि द्विधा भवति, अग्रतो गमनान्तरं जलं पुनर्मिलति । लवणशिखा षोडशयोजनसहस्रोच्चा, ज्योतिप्रकाणां चारो नवशतेष्वेव । शिखाव्यतिकरस्त्वेवम् - विशेषमार्गरूपो नीचो नीचतरो भूप्रदेशो गोतीर्थमिव गोतीर्थम्, तच्च लवणोदधौ उभयतः प्रत्येकं पञ्च - नवतियोजनसहस्राः । तत्रादौ जम्बूद्वीपधातकीजगत्योः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गुलसंख्येयभागः, ततः परं क्रमादध ऊर्ध्वं च तथाकथञ्चित्प्रदेशानां हानिर्वृद्धिश्च यथा पञ्चनवतिसहस्रान्ते भूतलापेक्षयाऽधोवगाहो योजनसहस्रम् १०००, तदुपरि जलवृद्धिश्च सप्तयोजनशतानि ७००, ततः परं मध्यभागे दशयो - जनसहस्राणि रथचक्रवद्विस्तीर्णभूतसमजलपट्टादूर्ध्वं षोडशयोजनसह - aroyer सहस्रमेकमधोऽवगाढा लवणशिखा वर्तते, तस्याश्चोपर्यहोरात्रमध्ये द्विवारं किञ्चिन्न्यूने हे गव्यूते जलमधिकमधिकं पातालकलशवायोः क्षोभादुपशमाच्च वर्धते हीयते चेति । उक्तं हि - “ पंचाणउइसहस्सो, गोतित्थं उभयओ वि लवणस्स । जोयणसयाण सत्त उ, उद्गपरिवुड्ढि उमओ व ॥ १ ॥ दसजोअणसाहस्सा, लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा, सहस्समेगं च ओगाढा || २ || देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले । अइरेगं अइरेगं परिवडूढइ हायए वाकि ॥ ३ ॥” ॥ ९५ ॥ अथ लवणशिखायां ज्योतिष्काणामूर्ध्वं तेजः प्रसरः

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72