Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(५८) विनयकुशलविरचितं जम्बूद्वीपमेरुतः ४४८२० योजनैः समन्ताद्दरे परिभ्रमणम् , नैतेभ्यो योजनेभ्योऽर्वाक्कदाप्यागमनं भवति । तारकाणां चान्तरं द्विधा-व्याघातजं निर्व्याघातजं च । एकैकं द्विधा-उत्कृष्टं जघन्यं च । तत्रोत्कृष्ट। व्याघाते पर्वतादिस्खलने मेरुमपेक्ष्य भावनीयम् , यथा-मेरुर्दशसहस्रयोजनात्मकः, तस्य चोभयतोऽबाधया प्रत्येकमेकविंशत्यधिकान्येकादशशतानि ११२१, ततः सर्वमीलने योजनानां द्वादशसहस्रा द्वे च शते द्विचत्वारिंशदधिके १२२४२ । जघन्यं तु निषधनीलवत्कूटाद्यपेक्षम् , यथा-निषधपर्वतः खतोऽप्युच्चैश्चत्वारि योजनशतानि, तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि, तान्यधश्चायामविष्कम्भाभ्यां पञ्चयोजनशतानि, मध्ये त्रीणि शतानि पञ्चसप्तत्यधिकानि ३७५, उपरि चार्धतृतीयानि योजनशतानि २५०, एतेषां कूटानामुपरितनसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्तीति जघन्यतो व्याघातजमन्तरं द्वे योजनशते पट्पष्टयधिके २६६ । तथोत्कृष्टं तु निर्व्याघातजं क्रोशद्वयम् , जघन्यं पञ्चधनु:शतानि तारतारयोरन्तरम् । उक्तं हि संग्रहण्याम्-" तारस्स य तारस्स य, जंबुद्दीवम्मि अन्तरं गुरुअं । बारसजोयणसहसा, दुन्नि सया
चेव बायाला ॥ १ ॥ छावट्ठा दो अ सया, जहन्नमेअं तु होइ वाघाए । निव्वाघाए गुरुलहु, दोगाउ घणुसया पंच ॥ २ ॥" ॥ ९४ ॥ अथ लवणसमुद्रे षोडशयोजनसहस्रोच्चायां शिखायां चरतां चन्द्रसूर्यादिज्योतिष्काणां कथं न व्याघातः ? तन्निर्वचनमाह
जोइसिअविमाणाई, सव्वाइं हवंति फालिअमयाई । दगफालिग्रामया पुण, लवणे जे जोइसविमाणा ॥६५॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72