Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
( २२ )
विनयकुशलविरचितं
उदयत्थंतर बाहिं, सहसा तेसट्ठि छसय तेसट्टा | तह इगससिपरिवारे, रिक्खडवीसाडसीइ गहा ॥ ३० ॥ उद० । 'बाहिं ' इति सर्वबाह्ये मण्डले सूर्यस्योदयास्तान्तरं त्रिष-ष्टिसहस्राणि षट्शतानि त्रिषष्ट्यधिकानि योजनानां ६३६६३ । अत्र सूत्रेऽनुक्तापि द्वात्रिंशत्तमगाथावृत्तौ करणेन वक्ष्यमाणा प्रथममण्डलापेक्षया प्रतिदिनमुदयास्तान्तरहानिः साधिकं द्विसप्ततिशतं योजनानां १७२१० २४४ । पूर्वपश्विमयोश्च तदर्थं साधिका षडशीतिर्योजनानां ज्ञेया । सर्वत्र दिनार्द्धयोजनैः सूर्य उदयास्तमनयोर्दश्यत इति गाथा - पूर्वार्द्ध: ' तह इग' त्ति । तथैकस्य शशिनः परिवारे रुक्षाणि - नक्षत्राण्यभिजिदादीन्यष्टाविंशतिः । अष्टाशीतिग्रहा मङ्गलादयः, तन्नामानि चन्द्रप्रज्ञत्यादिभ्यो ज्ञेयानि ॥ ३० ॥ अथ तारकसंख्यामाह
छावद्विसहस्साई, सयाई नव पंचहत्तरी अ तहा । इगससियो परिवारे, तारागणकोडिकोडी || ३१ ॥ छाव० । एकस्य शशिनः परिवारे तारकाणां संबन्धिनीनां कोटाकोटीनां षट्षष्टिसहस्राणि नवशतानि पञ्चसप्ततिश्च, अङ्कतो यथा६६९७५ शू० १४ । एतच्च ग्रह ८८ नक्षत्र २८ तारकराशित्रिकं नरलोकगतद्वात्रिंशदधिकशतचन्द्रैः १३२ गुणितमेतद्भवति, यथा---
इक्कारस य सहस्सा, छप्पि असोला महग्गहाणं तु ११६१६ । छच्च सया छन्नउआ, नक्खत्ता तिन्नि अ सहस्सा ३६९६ ॥ १ ॥ अट्ठासी लक्खा, चालीस सहस्स मणुअलोगम्मि । सत्तय सया अणूणा, तारागणकोडिकोडीणं ॥ २ ॥ " तथा समयक्षेत्रवर्तिनि द्वीपे समुद्रे यावन्तश्चन्द्रास्तदङ्कराशिनैकचन्द्रसैन्याङ्के गुणिते तत्तद्वीपसमुद्र
66

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72