Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 57
________________ (५०) ३५४ १२ विनयकुशलविरचितं ३५४ | ३८३ १२ ४४ ૨૪ | ૨૮૨ दिनसंख्या. १२ ४४ आगत भागसंख्या. ६२ ६२ ६२ ६२ ६२ भागकरणकाः त्सरः तत्र. चन्द्रसंव- चन्द्रसंव- अभिवर्धित - चन्द्रसंव- अभिवर्धित - पंचवर्षेरेको युगः त्सरः संवत्सरः त्सरः संवत्सरः माम १२ मास १२ मास १३ मास १२ मास १३ दिन १८३० किञ्च सर्वबाह्यमण्डलस्थस्य पुष्यस्य भोगः सूर्याचन्द्रमसोस्सर्वाभ्यन्तरमण्डलस्थयोः स्यात् । तथा सर्वाभ्यन्तरमण्डलस्थिताभिजिद्भोगः सर्वबाधे मण्डले तयोः स्यादित्यत्रायनापेक्षो भोगो न तु मण्डलैकत्वं कारणम् । स्थानाङ्के नवमाध्ययनप्रान्तेऽपि - " अभिई सवण धणिट्ठा, रेवइ असिणी मिगसिरं पूसो । हत्थो चित्ता य तहां, पच्छंभागा णव हवंति ॥ १ ॥ " एतदवृत्तिः - ' पच्छंभाग ' त्ति पश्चाद्भागचन्द्रेण भोगो येषां तानि पश्चाद्भागानि, चन्द्रोऽतिक्रम्य यानि भुङ्क्ते ष्टष्ठं दत्त्वेत्यर्थः । इत्यादि दृश्यम् ॥ ७९ ॥ चन्द्रसूर्ययोर्मण्डलादिस्वरूपं प्रकाश्याथ नक्षत्रतारकयोः स्वरूपमाह- व मंडलाई, एक्खत्ताणं जिहिं भणिश्रई । दो मंडलाई दीवे, मंडलछकं च लवणम्मि ॥ ८० ॥ अट्टे० । अष्टावेव मण्डलानि नक्षत्राणां जिनेन्द्रैर्भणितानि । तत्र द्वे मण्डले जबूद्वीपे मण्डलषट्कं च लवणोदे । यच्चन्द्रमसस्सर्वाभ्यन्तरमण्डलं तन्नक्षत्राणामपि सर्वाभ्यन्तरं मण्डलम् यच्चन्द्रमसस्सर्वबाह्यं

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72