Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम्। (५१) मण्डलं तन्नक्षत्राणामपि सर्वबाह्यं मण्डलम् । यदुक्तं जम्बूद्वीपप्रज्ञप्त्याम्" जम्बुद्दीवे दीवे णं भंते ! केवइअं ओगाहेत्ता नक्खत्तमण्डला पण्णत्ता ? गोअमा ! जंबुद्दीवे दीवे असीइसयं ओगाहेत्ता एत्थ णं दो नक्खत्तमण्डला, लवणसमुद्दे वि तिन्नि तीसे जोअणसए ओगाहेत्ता एत्थ णं छ नक्खत्तमण्डला पन्नत्ता । सव्वभंतराओ णं णक्खत्तमण्डलाओ केवइए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पन्नत्ते ? गोअमा ! पंचदसुत्तरजोअणसए अबाहाए णक्खत्तमण्डले पन्नत्ते ।" इति ॥ ८० ॥ अथ केषु केषु मण्डलेषु नक्षत्राणि सन्ति ? इति गाथापञ्चकेनाह
अभिइ सवण धणिट्ठा, सयभिस पुव्वुत्तरा य भवया। रेवइ अस्सिणि भरणी, पुव्वुत्तरफग्गुणीओ अ॥१॥ तह साई बारसमा, अभंतरए उ मंडले ससिणो । तइए पुणव्वसु मघा, छठे पुण कत्तिा एका ॥२॥ रोहिणि चित्ता सत्तमि, विसाहिया होइ अट्टमे एगा। दसमे पुण अणुराहा, एगारसमे पुणो जेट्ठा ।। ८३ ॥ मिगसिर अद्दा पुस्सो, अस्सेसा तह य हत्थमूलाणि । पुव्वुत्तरसड्ढाओ, इमाणि अंड हुंति पनरसमे ॥ ८४ ॥
अभि । अभिजित् १ श्रवण २ धनिष्ठा ३ शतभिषक् ४ पूर्वभद्रपदा ५ उत्तरभद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ पूर्वाफाल्गुनी १० उत्तराफाल्गुनी ११ ॥ ८१ ॥ तह । तथा खातिर्द्वादशः १२, एतानि द्वादश नक्षत्राणि चन्द्रस्य सर्वाभ्यन्तरे मण्डले सन्ति, इदं नक्षत्रमण्डलं प्रथमं सर्वाभ्यन्तरम् १ । तृतीये चन्द्रमण्डले पुनर्वसु

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72