Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् । · दीवसमुद्देसु सया, रविप्पमाणा य वासरा हुँति ।
रयणीउ चंदसंखा, समसेणीए मणुअलोए ॥ ६०॥
दीव० । नरलोकवर्तिसाईद्वयद्वीपे समुद्रद्वये च यावन्तः सूर्यास्तावन्तो वासरा भवन्ति । भावना यथा-जम्बुद्वीपे मेरोरुभयतः समश्रेण्या द्वौ वासरौ, एवं लवणे एकैकपाधै उभय(द्वय)संभवाच्चत्वारः, धातकीखण्डे द्वादश, कालोदे द्विचत्वारिंशत् , पुष्कराढे द्वासप्ततिः, एवं सर्वेऽपि द्वात्रिंशदधिकं शतं वासराः सम्बद्धा समश्रेण्या भवन्ति, सर्वेषां सूर्याणां समकं चलनात् षष्ट्या मुहूतैरेव मण्डलपूरणाच्च । तेषां मुहूर्तगतिमानादिकं मण्डलपरिधेः षष्टिभागहारैर्बोध्यम् । तथा चन्द्रप्रमाणा रात्रयोऽपि द्वात्रिंशदधिकं शतम् । तेषां मुहूर्तगतिमानादिकं साधिकद्वाषष्टिमुहूर्ते ज्ञेयम् ॥ ६० ॥ अथ यदा कर्कसङ्कान्तौ भरतेऽष्टादशमुहूर्त्त दिनमानं तदा पश्चिमविदेहैरावतपूर्व विदेहादिष्वियन्मानमुतान्यथा ? इति प्रश्नस्योत्तरं गाथाद्वयेनाह
पुचविदेहे सेसे, मुहुत्ततिगि वासरे निरिक्खंति । भरहनरा उदयंतं, सूरं ककस्स पढमदिणे ॥ ६१॥
भरहे वि मुहुत्ततिगे, सेसे पच्छिमविदेहमणुत्रा वि । - . एरवए वि अ एवं, तेण दिणं सव्वो तुल्लं ॥ ६२ ॥
पुव्व० । पूर्वविदेहक्षेत्रे मुहूर्त्तत्रिकप्रमाणदिने सति कोये दिने सूर्यमुदयन्तं ' भरतनराः ' भरतक्षेत्रवासिनो जनाः पश्यन्ति ॥ ६१ ॥ भर० । भरतक्षेत्रेऽपि मुहूर्तत्रिकप्रमाणे 'शेषे' अवशिप्यमाणे दिने सति कर्काये दिने पश्चिमविदेहमनुष्याः सूर्यमुदयन्तं पश्यन्ति । ' एवं ' अमुना प्रकारेण पश्चिमविदेहक्षेत्रे मुहूर्तत्रिके सति ऐरावतवासिनो नरा

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72