Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् । (३७) वत्प्रमाणस्थिरत्वसूचकः । तथो धश्च मीलने एकोनविंशतिशतानि, समवायाङ्गेऽप्येकोनविंशतिस्थाने तथोक्तत्वात् । तथा पूर्वस्यामपरस्यां च 'रवे रश्मयः' सूर्यकिरणानि सर्वदिनेष्ववस्थिताः, सर्वमण्डलेषु हानिवृद्धिसद्भावात् ॥ ५६ ॥ अथोधिस्तेजःप्रसरः पृथक्त्वमाह
मयरम्मि वि ककम्मि वि, हिट्ठा अट्ठारजोअणसयाई । जोत्रण सयं च उ8, रविकर एवं छसु दिसासु ॥ ५७ ॥ मय० । 'मकरे' इति दक्षिणायनसर्वदिनेषु — कर्के' इत्युत्तरायणसर्वदिनेषु च सूर्यादधोऽष्टादशयोजनशतानि तेजःप्रसरः। यतः सूर्यादधोऽष्टयोजनशतैः समभूतलम् , समभूतलापेक्षया योजनसहस्रमधोग्रामाः, ते हि जम्बूद्वीपापरविदेहेषु मेरोरारभ्य जगत्यभिमुखं द्विचत्वारिंशद्योजनसहजैः क्रमेण क्षेत्रस्यातिनिम्नीभवनादन्तिमविजयद्वयप्रदेशे मन्ति । उक्तं हि लघुक्षेत्रसमासे-"जोअणसयदसगंते, समधरणीओ अहे अहोगामा । बायालीससहस्सेहिं गंतुं मेरुस्स पच्छिमओ ॥१॥" तत्रैवाष्टादशशतानि, अन्यत्र यथासंभवम् । अयं चाधःकरप्रसरो जम्बूद्वीपगतसूर्ययोरेव । अन्ये सूर्यास्त्वधोऽष्टशतान्येव तपन्ति, क्षेत्रस्य समत्वादिति । ऊर्ध्व तु सर्वेषां शतमेकं करप्रसरः, यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके-" जंबुद्दीवे दीवे णं भंते ! केवइअं खित्तं उड्ढे तवेंति केवइअं खित्तं अहो तवेंति केवइअं खित्तं तिरिरं तवेंति ? गोअमा ! एगं जोअणसयं उड्ढं तवेंति हेट्ठा अट्ठारसजोअणसयाई तवेति ।" इत्यादि । ‘एवं ' अमुना प्रकारेण षट्सु दिक्षु रविकरप्रसरः ॥ ५७ ॥ अथ गाथाद्विकेन दिवसरात्रिस्थानान्याह

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72